SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २१५ ॥ Jain Education बोधितौ प्रभुणा च एकीभूय प्रभुरिक्षुरसेन पारणां कारितः । तदा देवैः सार्द्धद्वादशकोटीवृष्टिः कृता । तदा | श्रेयांसेन मुक्तियोग्यं कर्मार्जितम् । तथा च - सुपात्रमेकं हि युगादिदेवः, श्रेयांसनामा सुकृती द्वितीयः । राद्धा तृतीयेति तयोस्तृतीया, निर्द्वन्द्वरूपा प्रथिता जनेषु ॥ १ ॥ रिसहेससमं पत्तं, निरवज्जं इखुरससमं दाणं । सेयंस समो भावो, हविज्ज जइ मग्गियं दिज्जा ॥ २ ॥ इति श्रीश्रेयांसकथा समाप्ता ॥ ४६ ॥ कुर्वाणो मनुजो नित्यं, क्षमां वैरिषु देहिषु । निःश्रेयसश्रियं कूरघटवल्लभते श्रियम् ॥ १ ॥ तथाहि — कापि गच्छे श्रीधर्मघोषसूरयोऽभूवन् । तेषां साधवो विनीता बहवोऽभवन् ! अन्येद्युः श्रीगुरवः पृथिवीं प्रतिबोधयन्तो लक्ष्मीपुरे ययुः । तत्रानेके भव्यजीवा धर्मोपदेशं श्रोतुमाययुः । गुरुभिर्धर्मोपदेश इति ददे । पूया जिणिंदेसु रई वसु, जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुसुत्ते, सुसाहुसेवा सुरलोअमग्गो ॥ १ ॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं, दानं देयं सुपात्रे प्रतिदिनममलं पालनीयं च शीलम् । तप्यं शुद्धं स्वशत्तया तप इह महती भावना भावनीया, श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः ॥ २॥ इत्यादिधर्मोपदेशं शृण्वन् धनदश्रेष्ठिनः पुत्रो लघुरपि कूरघटावो गुरुपार्श्वे संयमं जग्राह । For Private & Personal Use Only कूरघट कथा । ॥ २१५ ॥ Gainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy