________________
विविधं रूपं लिखितमनेन । असौ निर्दोषोऽस्ति । तदभिज्ञानाय कुजिकाया दास्या मुखे दर्शिते तस्या यथास्थित
रूपं लिखितं चित्रे तेन । तथापि राजा रुष्टः सन् तस्याङ्गलीमेकां छिन्नवान् । ततश्चित्रकरोऽमर्षरसोत्कर्षी चिन्त-d Talयामासेति-राजानं धिगस्तु । येनाहं मुधा प्रापितोऽवस्थामीदृशीम् । तथा कुर्वे यथाऽस्या राज्ञा सह वियोगं
कारयिष्यामि । इति विचिन्त्य मृगावत्या रूपं पटलिखितं विधायावन्त्यां गत्वा चण्डप्रद्योताय तद्वैरिणे दर्शयामास । स तद्रूपं चित्रलिखितं वीक्ष्य चमत्कृतो राजा मस्तकं धूनयन्नाह-कस्या रूपमिदम् ? । तेनोक्तं-शतानीकभूपस्य पत्या मृगावत्याः । ग्राह्या शक्त्या बलेन मयाऽसाविति दध्यौ चण्डप्रद्योतः। ततो वज्रजङ्घाख्यं दूत मृगावत्या याचनाय शतानीकभूपपार्श्वे प्रेषयामास । तत्र गत्वा दूतो जगौ-चण्डप्रद्योतो मृगावती याचते । त्वां।
प्रत्येवं प्राह च-त्रपुणीव मणि वं, त्वय्याभाति मृगावती । साऽस्मभ्यं प्रेष्यतां नांघौ, मौलिौलौ हि युज्यते । N॥ १॥ जीवितव्यं च राज्यं च, प्रेष्य रक्ष मृगावतीम् । सर्वनाशोऽशनाशेन, रक्षणीयो विचक्षणैः ॥ २॥ त्यजेदेकं कुलस्यार्थे० ॥ ३ ॥ ततो रुष्टः शतानीको जगौ-मद्गिरा जल्प त्वं गत्वा स्वस्खाम्यन्तिके इति-त्रपुणीव मणिनॆव, त्वयि भाति मृगावती । इहास्तु तदियं नांघौ, मौलिमौलौ हि युज्यते ॥ १॥ राज्यं च जीवितव्यं ।
Jain Education
For Private Personel Use Only
onal
M
ainelibrary.org