________________
॥ श्रीभरते- च, रक्ष्यं प्रेष्य वरं धनम् । सर्वनाशोऽशनाशेन, रक्षणीयो विचक्षणैः ॥ २ ॥ ततः स दूतोऽभ्येत्य चण्डप्रद्योत मृगावतीश्वरवृत्ती २ विभागे
प्रति प्राह शतानीकोक्तम् । ततश्चण्डश्चतुर्दशनृपान्वितोऽहाय प्रयाणं चक्रे । ग्रीष्मरविरिव शोषयन् जलाशयान | वृत्त । INप्रचण्डपवन इव धूल्या नभश्छादयन् चण्डप्रद्योतः प्रतस्थे मार्गे। तमायान्तं चण्डं श्रुत्वा सन्नह्य सर्वसैन्यं स्थितः। ॥३२१॥
कियती वेलां युद्धं कृत्वा शतानीको वैरिसेनां बह्रीं विलोक्याकस्मादतीसारान्मृतिं गतः । प्रियं मृतं मत्वा मृगावती
दध्यौ-सूनुमें बालोऽस्ति, वैरिषु तु बलवान् भर्ता परलोकं गतः। तेन छलेन खशीलं रक्षणीयं मया। भर्तुःप्रेतकर्म || कृत्वा दूतं शिक्षयित्वा मृगावती चण्डपार्श्वेऽप्रैषीत् । चण्डपार्चे गत्वाऽवग् दूतो मृगावत्योक्तमिति-मृगावती वक्ति-al भर्ता मम मृतः, पुत्रस्तूदयनो लघुरस्ति । तस्य राज्यं भवति तदा मया त्वद्वाञ्छा पूर्यते । अधुना तु भर्तृशोकोऽस्ति । प्रथमममुं वनं सज्जं कारय । धनधान्यादिभिर्भर । मम पुत्रो राज्ययोग्यो भवति । ततोऽहं सुस्थिता पुत्रमत्र मुक्त्वा | तव पार्श्वे समेष्यामि । यदि त्वं मयि बलात्कारं करिष्यसि तदाऽहमात्महत्यां करिष्यामि । यथा तथा तु त्वया ॥३१॥ राज्यं ग्रहीतुं दुःशकमस्ति । इत्थं त्वावयोः समाधिर्भवति । अत्र द्विषो बहवः समीपे सन्ति बलिष्ठाः। अधुना पश्चाद्गच्छ । ततश्चण्डप्रद्योतो हृष्टः स्वपुरमेत्य चतुर्दशभूपैः सह अवन्तीकौशाम्ब्योरन्तरे पुरुषमात्रे भूतले पुरु
Jain Educatio
n
al
For Private Personal Use Only
linelibrary.org