________________
Jain Education
मलोऽपि भूषार्थं नापनेयः, सर्वशाकानां नियमः, सर्वदधिदुग्धपक्वान्नगुडखण्डशर्करापायसप्रभृति सर्वं सरसमाहारं न भोक्ष्येऽहम्, नीरस एवाहारो ग्राह्यः, एकमेव भक्तं कार्यं सदा, महत्कार्यं विना बहिर्न गन्तव्यं, गवाक्षेषु न स्थातव्यं मया, लोकानां विवाहाद्यपि न वीक्षणीयं, सखीभिरपि सह शृङ्गारहास्यादिविलासकथा न कार्या, शृङ्गाररसानुविद्धकाव्यश्लोकगाथारासकगीताद्यपि नोच्चारणीयं, न श्रोतव्यं च, वैराग्यकथा एव कार्याः पठनीया च प्रत्यहं, कर्मकरादिभिः सहालापो न कार्यः, दूरेऽन्यपुरुषाः चित्रस्था अपि पुरुषा नालोक्याः । इतश्च ते सर्वेऽपि धीवरा उत्तमचरित्रकुमारसहिताः केनापि प्रयोजनेन मोटपल्लीवेलाकूलमागताः । तदा च नरवर्मराज्ञा खसुतायाः कृते सप्तभूम आवासः कारयितुं प्रारेभे । पुरशोभां वीक्षमाण उत्तमचरित्रोऽपि तत्रायातः, सर्वशास्त्रपारगतत्वेनामुत्र अमुत्र स्थाने स्थाने अपराध्यतः सूत्रधारान् वास्तुविद्याविदुरः शिक्षयामास । सूत्रधाराचमत्कृता दध्युः - कोप्ययं विश्वकर्मावतार इतिकृत्वा तं बहुमंसत । खपार्श्वे च तं स्थापयामासुः । धीवराश्च तमलभमाना हा महापुरुषो ऽस्मच्छयात् क्व गत इति स्वं निन्दन्तः स्वस्थानं गताः । अन्येद्युर्निष्पन्नप्रायमावासं विलोकयितुं राजा तत्रायातः, | उत्तमकुमारं रूपसौभाग्यादिगुणैः सम्पन्नं दृष्ट्वा राजा दध्यौ - नूनमुत्तमवंशजोऽयं कोऽपि राजपुत्रः, ततोऽस्मै
onal
For Private & Personal Use Only
jainelibrary.org