________________
Jain Education
ग्रावन्यायेन नागश्रीजीवश्चम्पापुर्यां सागरदत्तश्रेष्ठिनः सुभद्रापत्नीकुक्षाववततार । क्रमात् प्राप्तसमये सुभद्रा पुत्री - मसूत । तस्या मातापितृभ्यां सुकुमारिकेति नाम दत्तम् । तत्रैव पुरे जिनदत्तश्रेष्ठिनः पुत्रः सागरः सतां सुकुमा|रिकां क्रमात् परिणिन्ये । श्रेष्ठिना सागरदत्तेन स जामाता स्वगृहे स्थापितः । अन्यदा सुकुमारिकया सह याव - द्रात्रौ शय्यायां सुप्तः तावत्तस्या ज्वलत्खदिराङ्गारतुल्यदेहस्पर्शं ज्ञात्वा सागरो विरागवान् जातस्तस्याम् । ततस्तां सुकुमारिकां सुप्तामेव मुक्त्वा स्वगृहे गतः । सागरं गतं मत्वा प्रातः सुकुमारिका भृशं रुरोदेति- मां मुक्त्वाऽद्य पतिर्गतः । ततः पुत्रीरोदनकारणं मातापितृभ्यां ज्ञात्वा दासीपार्श्वात् तत्रागतम् । भो पुत्रि ! मा रोदनं कुरु । कर्मणोऽग्रे कोऽपि न छुटितो राजा वा रङ्को वा । त्वया पूर्वभवे कस्यापि वियोगः कृतस्तेनाधुनाऽभूत्तव । ततः सागरदत्तोऽभ्येत्य जिनदतांतिके जगौ - त्वत्पुत्रो न वर्यः । यो मदीयां पुत्रीं परिणीय गतोऽन्यत्र । तेन स त्वत्पुत्रो मत्पुत्रीं पुनरङ्गीकरोतु । जिनदत्तः श्रेष्ठी स्वपुत्रमाकार्य प्राह - पुत्र ! येन नरेण या नारी अङ्गीकृता सा नारी न मोक्तव्या । त्वं त्वेवं तां कथं मुञ्च, कुलीनेन त्वया सुत ! । कथमेवंविधा श्रेष्ठिपुत्री त्यक्ताऽधुना इह ॥ १ ॥ सगुणं निर्गुणं चापि मुच्यतेऽङ्गीकृतं नहि । सकलङ्कं सकोट्यल्पं, चन्द्रं नोज्झति
For Private & Personal Use Only
inelibrary.org