SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- समागात् । इतस्तु सुज्येष्ठां चलचित्तां गन्तुं मानसां दृष्ट्वा चिल्लणा जगौ-त्वं कुत्र गच्छन्त्यसि ?। तयोक्तं नाह- चेलणा मस्मि कुत्र गत्री ? । साऽवग-भगिनि ! सत्यं कथय । मया किमपि अद्य यावत् त्वयि गूढं न कृतम् । त्वमेवं वृत्तं। IN कथं कुरुषे ? । ततः सुज्येष्ठा वगमनोदन्तं जगौ । चिल्लणा जगौत्वां विना नाहं क्षणमपि स्थास्यामि । इतः । रथमारोपयद् । अथ सुज्येष्ठा चिल्लणां प्रत्यवग्-मम रत्नकरण्डिका विस्मृताऽस्ति तामानेतुं यान्त्यस्मि । सुज्येष्ठा रत्नकरण्डिकां लातुं गता । इतस्तां चिल्लणां सुज्येष्ठाबुद्ध्या रथोपविष्टां वीक्ष्य भटैरुक्तम्-अत्र वैरिगृहे चिरं स्थातुं | न युक्तम् । ततो रथाः पश्चाद्वालिताः । अग्रे रथस्थश्रेणिकश्चिल्लणायुतोऽचालीत् सुरङ्गायाः । इतः सुज्येष्ठा | सरत्नकरण्डिका तत्रागता । श्रेणिकमप्रेक्ष्य व्याकुला म्लानमुखी खभगिनीवियोगपीडिता उच्चैःवरं गाढं पूच्चकारेति-चिल्लणा हृता, अहं हताऽस्मि । सुज्येष्ठारोदनं श्रुत्वा ततश्चेटकः संनह्य तत्र वैरिपृष्ठौ गन्तुं सुरङ्गापाचँ । समागादू यावत् तावद्वैरङ्गिको मुख्यसुभटोऽवग्-स्वामिन्नत्र मयि सेवके ईदृक्षे सति तव क उद्यमः? । ममादेशं ॥ ३२५ ॥ देहि ।क्षणमात्रतो वैरिणं हत्वा चिल्लणां पश्चादानयिष्यामि। ततः स्वाम्यादेशं प्राप्य वैरङ्गिको रथस्थःश्रेणिकपृष्ठेऽचालीत् । वैरङ्गिकेन सुरङ्गामध्ये गत्वा युद्धं कुर्वाणेन सुलसायाः पुत्रा द्वात्रिंशत् हताः। ततः श्रेणिकः सुरङ्गाया Thelibrary.org Jain Education in For Private 3 Personal Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy