SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ महापद्मन स्वामात्यश्चक्रे । अन्येचुर्दुर्दान्तः सामन्तसिंहो वैरी महापद्मदेशं भनक्ति स्म । स दुर्दान्तो यदा केनापि । जेतुं न शक्यते तदा नमुचिर्बीटकग्रहणपूर्वं तं वैरिणं जेतुं चचाल । क्षणेन नमुचिना सामन्तसिंहः स्ववशी-1 कृतो हननात् । पश्चादागते नमुचौ तं तादृशं वैरिणं जितं मत्वा राजाऽवग्-वरं वृणीष्व। ततो नमुचिरवग्-समये । मार्गयिष्यते, अधुना कोशे स्थाप्यताम् । अथ जनन्या ज्वालया जिनरथः कारितो यात्रायै। तत्सपल्या लक्ष्म्या ब्रह्मरथः कारितो यात्रायै । ततस्ते द्वे मिथ एवं जल्पतः स्म-मदीयो रथोऽग्रे चलिष्यति । इति विवादे जायमाने तन्निर्णयं कर्तुमक्षमो राजा निषेधं चकार तयोईयोः । महापद्मो देशान्तरं भ्रमित्वा कियता कालेन स्वपुर-10 मागात् । राजा महापद्मे पुत्रे राज्यभारं न्यस्य श्रीसुव्रतजिनपार्श्वे (प्रवव्राज) पद्मोत्तरविष्णुकुमारौ संयमं भेजतुः । ततो. | महापद्मन भूपेन जिनवररथयात्राकरणादिना विस्तरेण महता मातुर्मनोरथः पूरितः । दिग्यात्रां कुर्वता महापद्मन । षट्खण्डं साधितम् । ततश्चक्रिमहोत्सवो द्वादश वर्षाणि तस्य कृतः। इतो विष्णुकुमारस्य मुनेर्दुस्तरतपःप्रभावाजदुत्पन्नाः पराःशता लब्धयः। कदाचित् सुव्रताचार्यो हस्तिनागपुरे वर्षाचतुर्मासी तस्थुः। तदा नमुचिना च क्रतुः । प्रारब्धः । प्रोक्तं-सप्त दिनानि यावन्ममराज्यं भवतु । चक्रिणादेशे दत्ते सति नमुचिः स्वयं राज्यकार्यं चक्रे । Jain Education Aldea For Private & Personel Use Only Tainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy