________________
सुलसा
॥२४८॥
॥श्रीभरते
अथ द्वितीयः साध्वीनामधिकारः। श्वरवृत्ती
तत्र प्रथमगाथोच्यते। साध्व्यधिकारे । सुलसा चंदणवाला, मणोरमा मयणरेह दमयंती। नमया सुंदरि सीया, नंदा भद्दा सुभदा य॥१॥
पालयामास सम्यक्त्वं, शुद्धं यो भावतो जनः । सुलसेव स बध्नाति, योग्यं सत्कर्म निर्वृतेः ॥१॥ । तथाहि-जम्बूद्वीपमध्यस्थं भरतखण्डविभूषणं राजगृहं नाम पुरं राजते । तत्र श्रेणिकनामा राजा राज्यं । कुरुते । न्यायी । यतः-"न्यायेन पालयन् पृथ्वी, भूपतिर्धर्मकर्मकृत् । इहामुत्र समाप्नोति, वर्डमानां सुखश्रियम् ॥१॥” तस्य राज्ञः सुनन्दाद्या बढ्यः पत्न्योऽभूवन् । सुनन्दायाः अभयकुमारः पुत्रश्चतुर्बुद्धिनिधानमभूत् ।। यतः-“उप्पत्तिया वेणइया, कम्मिया परिणामिया। बुद्धी चउव्विहा वुत्ता, पंचमी नोवलब्भई ॥१॥” तत्र च पुरे नागाभिधो रथिकः समृद्दो गुणमणिमकराकरोऽभूत् । तस्य च प्रिया सुलसा सच्छीलशालिनी बभूव । IMen तेनान्यदा द्वितीयप्रियाया अङ्गीकरणे नियमो गृहीतः श्रीगुरुपाद्ये । तौ दम्पती परस्परं स्नेहगुणावनौ सद्भाग्यदशान्वितौ धर्मानुरक्तौ शुभभावयुक्तौ सुखेन कालं गमयतः स्म । नागस्तु श्रीश्रेणिकभूपस्य सेवां कुरुते ।
Jain Education
a l
For Private & Personel Use Only
N
inelibrary.org