________________
॥ श्रीभरते
श्वरवृत्तौ २ विभागे
॥ २९७ ॥
मग्गिय धुआ, रायमई उग्गसेणनरिंदस्स । विवाहस्स य सामग्गी, बिहिया य विभूसिओ नेमी ॥ १ ॥ | ततः श्रावणषष्ठीदिनलग्नवेलायां अर्वाग् श्रीनेमिकुमारो रथारूढः श्रीसमुद्रविजयाद्यनेकनरेन्द्रश्रेणीशोभमानः | श्रीशिवादेबीसत्यभामारुक्मिणीप्रभृतिबहुप्रमदाजनगीयमानबहुगुणः छत्रधरधृतातपत्रो महाविस्तरेण श्रीउग्रसेनभूपगृहसमीपे प्राप्तः । प्रभुणा तदा सारथेर प्रोक्तं- कस्येदं धवलगृहम् ? । स सारथिरङ्गुल्याऽदर्शयत् । इदमुग्रसेनभूपस्य तव श्वशुरस्य गृहं विद्यते । तदानीं गवाक्षस्था राजीमती नेमिं विलोकते । ततः सख्य एवं मिथो जजल्पुः । | इकञ्चिय रायमई मिहिलावग्गंमि वन्नणिज्जगुणा । जीसे नेमि करिस्सइ लायन्ननिही करग्गहणं ॥ १ ॥ चन्द्रानना जगौ - रायमईए रूवं विही विनिम्मिय रंभरुवहरं । न करिज्ज जइ सुयोगं हविज्ज ता नूणमजसभरं ॥ २ ॥ चन्द्रानना पश्चाद्विलोक्य सोत्सुकं प्राह श्रीमतीं राजिमतीं प्रति - रायमई ! जइ मम पारितोषिकं देहि तदाऽहं नेमिं दर्शयामि । विलोक्य नेमिमेवंविधम् । किं पायालकुमारो ? किं वा मयरद्धओ ? अह सुरिंदो ? । मह चेव मुत्तिमंतो अह एसो पुण्णपब्भारो ॥ १ ॥ अपिच - किं तस्स करेमि अहं अप्पाणंपि हु निउंछणं बिहिणो । निरुवमसोहग्गनिही एस पई जेण तुह विहिओ ॥२॥ तदा चन्द्रानना हसित्वाऽवग्-अवरं जणं न पिच्छइ इमंमि दिट्ठेऽवि पिय
Jain Educationonal
For Private & Personal Use Only
राजीमतिचरित्रम् ।
॥ २९७ ॥
jainelibrary.org