SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कुन्ती का ॥३३०॥ ॥श्रीभरते. भृत् स्वस्थाने गतः । राजा तां ध्यायन्निजपुरमलश्चकार । इतः सूर्यपुरे गत्वा फलकहस्तः पाण्डुरूपमवर्णयत् । वायत्ततच्छत्वाऽन्धकवृष्णिर्मुमोद। परं दातुं नेहते। भर्तृदुर्लभतां ज्ञात्वा कुन्ती खं हन्तुंगले पाशं बनती प्राह-मातः! २ विभागे कुलदेवि! अहमभ्यर्थये कृताञ्जलिः । भर्तृप्राप्तिं विनेदानी, म्रिये ह्यशरणा पुनः ॥ १॥ अस्मिन् भवे यदि पाण्डः कान्तो नाभवतर्हि अग्रेतनेऽपि भवे पतिरेष भूयान्मम । यावदिति वदन्त्यात्मानमधस्तान्मुञ्चति कन्ती Ka तावत् पाण्डुर्मुद्राप्रभावात्तत्रागत्यार्गलापाशं छित्त्वा प्राह-मा मरणं कुरु । अहं पाण्डुरस्मि । ततस्तयोपलक्षितः।। तदानीं सख्या गान्धर्वविवाहेन पाण्डुकुन्त्यो परिणायितौ । तत्र तस्थुषः पाण्डोः कुन्त्या ऋतुस्नाताया गर्भोऽभूत् ।। || कुन्ती गर्भस्वरूपं पाण्डवे प्राह। कृतकृत्योऽथ राजा मुद्रायोगात् स्वपुरं गतः । कुन्त्यपि स्वगृहं गता । धात्रीभि-| गोप्यमाना सा कुन्ती पुत्रमसूत । निशीथे कांस्यपेटायां क्षिप्त्वा कुन्ती तं बालं गङ्गाप्रवाहे प्रवाहयामास । क्रमात् | सा पेटी हस्तिनागपुरे गता । सूतसारथिना स्वगृहे नीता । कर्णपार्श्वदत्तहस्तं बालं दृष्ट्वा कर्ण इति नाम चक्रे । ततः पत्नी प्राहेति-मया गूढगर्भया पुत्रो जनित इति लोकाग्रे त्वया वाच्यम् । कर्णः सूतगृहे ववृधे । इतश्च | कन्यायाः कुन्त्या मनोभावमन्धकवृष्णिभूपः पाण्डुभूपासक्तं दृढं मत्वा तां कुन्तीं पाण्डुराज्ञे ददौ । पाण्डुमुदवाह ॥३०॥ Jain Education For Private & Personel Use Only inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy