SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कथा। ॥ ३४४॥ ॥श्रीभरते. वेशमहोत्सवं तस्याश्चकार । प्राह च भूपः-निर्दोषाऽपि तथा भद्रे !, यन्मया त्वं विडम्बिता । मोचिता च वनेकलावतीश्वरवृत्ती २ विभागे तन्मे, क्षम्यतां देवि! दुष्कृतम् !॥१ततः कलावतीयुतो राजा सुखेन राज्यं चकार । कलावतीपुत्रस्य जन्ममहो-IN INत्सवं कृत्वा स्वप्नानुसारतः पुष्पकलशेत्यभिधां खसूनोर्ददौ । कलावत्याऽन्यदोक्तं-खामिन्नहं केन दोषेण त्वया 0 वने त्याजिता? । राजाऽवक्-भो भद्रे! त्वयि दोषो न मनाग विद्यते । किन्तु ते प्राग्भवाचीर्ण कर्म तत् विद्यते।। मया त्वं भुजे साङ्गदे दधाना सखीपार्श्वे (दृष्टा, त्वं) 'तेन प्रेमपात्रेण मे इदं दत्त'मिति प्राह तदा तच्छ्रतं मया। ततो मया रुष्टेन तव भुजच्छेदः कारितः। भूपोऽवग्-प्रिये ! श्रीअमिततेजा मुनिर्वने समागतोऽस्ति । तस्य पार्श्वे गत्वा तव प्राग्भवखरूपं पृच्छ्यते साम्प्रतम् । ततः कलावतीयुतो राजा मुनिपार्श्वे धर्म श्रोतुं ययौ । देशनान्ते महीपालः। पप्रच्छ-भगवन् ! किं कर्म कृतं कलावत्या परभवे ? । येन कर्मणा निर्दोषाया अस्या मया कथं (कृप) छेदितौ । मुजौ ? । मुनिः प्राह-अस्ति श्रीमद्विदेहोव्यां श्रीमहेन्द्राह्यं पुरम्। तत्र नरविक्रमो राजा राज्यं चकार । लीला-IN वती तस्य जाया। असूत पुत्री सुलोचनाम्।मातापित्रोर्महाप्रेमपात्रं सुलोचनाऽभूत् । सा प्राप तारुण्यं क्रमात् । Kel पुत्र्यामुत्सङ्गस्थितायां भूपस्य केनचित् राजकीर उपायनीकृतः। ततः कौतुकिना राज्ञा पृष्टः कीरःप्राहाशीर्वादवच ॥३४४1 Jain Educationallammal For Private & Personel Use Only wwjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy