________________
#२७१॥
॥ श्रीभरते- ॥ ३॥ कर्णयोः कुण्डले तस्या, रत्नोन्मिश्रे रराजतुः । खर्भाणुभयसंभ्रान्तौ, चन्द्रसूर्याविवागतौ ॥ ४ ॥ नेत्रयो
दमयन्तीश्वरवृत्ती
राजती रेखा, रेजे भृङ्गीव पद्मयोः । कल्लोला इव गङ्गाया, वस्त्रे च परिधापिते ॥५॥ तदानीं दवदन्ती नलकण्ठ-1 चरित्रम्। २ विभागे IN कन्दले वरमालां चिक्षेप । वैदा नले वृते जयजयकारोऽभूत् । निषधभीमाभ्यां तयोविवाहः सर्वः कृतः। माता-1
पितरौ दवदन्ती पत्या सह चलन्ती प्रति प्रोचतुः-धसुरश्वश्वादिवर्गस्य विनयकरी भवेः । निषधभीमयोविनयः। I कर्तव्यः । पत्युरनुकूलं कर्तव्यं त्वया। निषधो नरेशः पुत्रं परिणाय्य महोत्सवपुरस्सरं स्वपुरं प्रति चचाल । वर्त्मनि
अत्यन्तमन्धकारे जायमाने वने निषधः स्थितः। नलः प्राह प्रियां सुप्तां प्रति-मा स्वाप्सीः, देवि ! जागृहि तिलक प्रकटीकुरु यथा तमो याति । दवदन्ती तिलकं तेजयामास भालस्थम् । आदित्यस्येव दीप्रेण, दम्पती तस्य ।। तेजसा । प्रतिमास्थितमग्रेऽथ, मुनिमेकमपश्यताम् ॥१॥ हस्तिना तस्य मुनेदेहं गण्डकण्डूतिस्फेटनाय घर्षता मनो न चचाल ध्यानात् । नलः पत्नीयुतो ननाम भक्त्या । तदा तं वृत्तान्तं ज्ञात्वा निषधादयः सर्वे जनास्तत्राजग्मुः। ॥ २७१ ॥ प्रदक्षिणीकृत्य यतिं सर्वे नेमुपादयः । ततः कायोत्सर्ग पारयित्वा धर्मोपदेशं यतिर्ददौ । पूज्यपूजा दया दान, तीर्थयात्रा तपस्तथा (जपस्तपः)। श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् ॥१॥देशनान्ते नलो नत्वा मुनि कृताञ्जलिः
Jan Education
For Private
Personal Use Only