________________
॥ श्रीभरते- श्वरवृत्तिः
॥२०९॥
पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ १॥” ततस्तां कन्यां राजाद्युपरोधात् परिणी- श्रीआई
कुमारतवान् आर्द्रकुमारो यतिः। ततस्तया सह भोगान् भुञ्जानस्यार्द्रकुमारस्य सुत उत्पेदे । जन्मोत्सवः कृतः।। चरित्रम् । वर्धमानः क्रमात् क्षीरकण्ठत्वमुत्ससर्ज पुत्रः । तत आर्द्रकुमारः प्राह पत्नी प्रति-तव पुत्रोऽभूत्सहायः, अहमतो दीक्षा ग्रहीष्यामि । एवं श्रुत्वा पत्युर्वचः श्रीमती पुत्रं प्रति तं ज्ञापयितुं सतूलपूर्णं तकुमादाय कर्तितुमुपविष्टा ।। इतो बालको लेखालयादागतो मातरं कर्तन्तीं वीक्ष्य जगौ-मातः! किमिदमनीदृशं कर्म त्वयाऽऽरब्धं कर्मकरजनोचितम् ? । श्रीमती जगौ-तव पिता दीक्षा ग्रहीष्यति, ततस्तेन मुक्ताया मम तर्कुरेव शरणम् । पुत्रोऽवग्-IN मातस्त्वा दुःखं न कार्यमहं तथा करिष्ये यथा दीक्षां न ग्रहीष्यति मत्पिता । ततोऽन्यदा पितरं सुप्तं वीक्ष्य तर्कसूत्रेण पितृपदौ वेष्टयन जगौ श्रीमतीनन्दनः-कथमीदृशैस्तन्तुभिस्त्वं बद्धो गमिष्यसि व्रताय ? तात ! || मातुरग्रे जगौ चाकसूनुः-मया बद्धोऽस्ति पिता तथा यथा गन्तुं न शक्नोति व्रताय । तदाऽऽर्द्रकुमारो दध्यौ- यद्येवंविधो मोहो ममोपर्यस्ति पुत्रस्यास्य तदा मयि दीक्षार्थ गतेऽस्य पत्न्याश्च का गतिः?। दध्यौ चार्द्रकुमारःयावन्तस्तन्तवो तेन पादयोः परितो वेष्टिता भविष्यन्ति तावन्ति वर्षाणि मया गृहस्थवासे स्थेयम् । तत
IId
॥२०९॥
Jan Educati
onal
For Private Personel Use Only
l
ainelibrary.org