SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Jain Educatio परं प्रदीपनं न प्रशाम्यति । ततः शिवया सर्वेषां गृहाणामुपरि जलप्रक्षेपे कृते तत्कालं प्रदीपनं प्रशशाम । ततः | सर्वैरपि जनैरियं शीलवती इति प्रशंसिता । लोकैरुद्घोषितम् । - "ते कह न बंदणिज्जा रूवं दुहूण परकलत्ताणं । धाराहयव वसहा, वच्चंति महीयले जंता ॥ १ ॥ देवदाणवगंधवा, जक्खरक्खसकिंनरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ २ ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्रमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमं शीलं तु कल्पद्रुमः ॥ ३॥ क्रमात् श्रीवीरपार्श्वे दीक्षां जग्राह । नानाविधतपः परा क्षीणकर्मा मुक्तिं ययौ । इति शिवा - महासतीकथा समाप्ता ॥ २६ ॥ " अत्रापि सिरिदेवी १५ वत् जयंतीकहा नत्थि ॥ २७ ॥ " शीलं चन्द्रोज्वलं शश्वत् पालयन् सततं जनः । देवकीव समाप्नोति ख्यातिं मुक्तिसुखं पुनः ॥१॥ तथाहि–वसुदेवः समुद्रविजयभूपादात्मनोऽपमानं स्वयं मन्यमानो विदेशं प्रति चचाल । क्रमादनेकेषु देशेषु भूरिकन्यानां पाणिग्रहणं कुर्वाणो वसुदेवो मृत्तिकावत्यां गतः । तत्र कंसपितृव्यो देवको राजा राज्यं न्यायाध्वना tional For Private & Personal Use Only 31 jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy