________________
॥ श्रीभरते- मुखादाकृष्य गुलिका, मूलदेवश्च तत्क्षणात् । व्यक्तोऽभूत् कान्तिमान् मेघनिर्मुक्त इव चन्द्रमाः ॥ ५ ॥ मूलदेवश्वरवृत्तिः ॥ साधु ज्ञातोऽसि विज्ञानिन् !, मया त्वमिति प्रोच्य च । विमलसिंहेन तदा, धूर्तसिंहश्च सखजे ॥ ६ ॥ अपतना
चरित्रम्। | मूलदेवोऽपि, नृदेवस्य पदाब्जयोः । राजाऽपि तं प्रसादेन, सगौरवमपूजयत् ॥ ७ ॥ एवं च देवदत्ताऽपि । तस्मिन्नत्यनुरागिणी बभूव । अतिष्ठन् मूलदेवोऽपि, न विना द्यूतदेवनम् । भवितव्यं हि केनापि, देवतेव न|NI वार्यते॥१॥देवदत्साऽवग्-भो मूलदेव! त्यज द्यूतव्यसनं दुःखकारणम् । यत:-“द्यूतं सर्वाऽऽपदां धाम, धूतं
दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं, द्यूताय श्लाघतेऽधमः ॥१॥ द्यूताद्राज्यविनाशनं मलनृपः प्राप्तोऽथवा IN| पाण्डवा, मद्यात् कृष्णनृपश्च राघवपिता पापर्धितो दूषितः। मांसात् श्रेणिकभूपतिश्च कटरे चौर्याद्विनष्टा न के ?, IN
वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीरतो रावणः ॥ २ ॥ एवमुक्तोऽपि वेश्यया मूलदेवो न व्यसनं तत्याज IN इतस्तस्यामेव पुर्या अचलो धनवान् सार्थवाहोऽजनि । स पूर्व मूलदेवात् तस्यां देवदत्तायामासक्तोऽभूत् । तया सह भोगान् स बुभुजे । स सार्थवाहो मूलदेवे ईर्ष्या वह्न तं मूलदेवं हन्तुमन्विष्यति छिद्राणि ॥१९४ ॥ देवदत्तां प्रति जननी प्राह-भो पुत्रि ! मूलदेवं निर्धनं द्यूतव्यसनतत्परं त्यज । आत्मना बनिनी बिलोक्यन्ते,
Jan Educati
onal
For Private
Personel Use Only