________________
सुलसाकथा।
कारे
॥ श्रीभरते श्रेणिकाय ज्ञापितं-चैत्रशुक्लद्दादश्यां त्वया सुरङ्गयाऽऽगन्तव्यम् । सुज्येष्ठाया अपि ज्ञापितं-चैत्रशुद्धद्वादश्यां समेसध्य यति श्रेणिकः । ततः श्रेणिके तस्मिन् दिने सुरङ्गया तत्र समागते सुज्येष्ठा यावच्चलितुकामाऽभूत् तावच्चेलणा
जगौ-अहमपि त्वया सह समेष्यामि, श्रेणिकं परिणेष्यामि त्वया सह । ततो वे अपि पुत्र्यौ सुरङ्गाया मुखे | ॥ २५३॥ समागते । तदा सुज्येष्ठाऽवग्-भगिनि ! मम रत्नकरण्डको विस्मृतोऽस्ति, तं लात्वा यावदेष्यामि तावत्त्वयाऽत्र
स्थेयम् । एवमुक्त्वा सुज्येष्ठा रत्नकरण्डकमानेतुं पश्चाद्गता । इतः श्रेणिकः सुलसाया द्वात्रिंशत् पुत्राः पृथक् पृथक् । IN रथस्थ उत्सुकः सुज्येष्ठाभ्रान्त्या चेल्लणामेव रथारूढां कृत्वा पश्चात् त्वरितं ववले। इतः सुज्येष्ठाकृतकोलाहलात् पुत्री
हरणवृत्तान्तं श्रुत्वा चेटकः क्षमापः श्रेणिकपृष्ठौ दधावे स्वपुत्रीवालनाय । चेटकं युद्धाय गच्छन्तं निवार्य वैरङ्गिकचेटकभूपसेवकः सुरङ्गायां श्रेणिकपृष्ठौ गतः । तत्र युद्धे जायमाने सुलसाया एकस्मिन् पुत्रे तेन हते एकत्रिंशदपि पुत्रा मृताः । श्रेणिकश्चेल्लणां नीत्वा यावत् स्वपुरसमीपे सुज्येष्ठे ! इति जजल्प । तावच्चेल्लणा जगौ-नाहं सुज्येष्ठा, किन्तु तस्याः कनिष्ठा चेल्लणाऽस्मि । ततो राजा तां परिणीतवान् महोत्सवेन । तदा सुलसा खपुत्रान्| मृतान् श्रुत्वा भृशं रुरोदेति । हा दैव ! हताः कथं त्वया मम पुत्रा युगपज्जगत्प्रियाः इत्यादि सुलसा रुदन्ती
नाह
॥२५३॥
Jan Education
For Private & Personal Use Only
hinelibrary.org