SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कथा। ॥ श्रीभरते- मया भोक्तव्यमित्यभिग्रहं शुको ललौ । सुलोचनाऽपि तीर्थेशं, नत्वाऽभ्यर्च्य च भक्तितः । सपञ्जरं तमादाय, कलावती. श्वरवृत्तौ २ विभागे IN निजमन्दिरमासदत्॥१॥ कीरं करेऽन्यदाऽऽदाय, राजकन्या सुलोचना । भोक्तुं यावदुपाविक्षत्, स्मृत्वा खनियम || शुकः॥१॥ तावन्नमोऽरिहंताणमित्युक्त्वा च नभोऽध्वना । उदडीयत तीर्थेशं, नन्तुं चैत्यं जगाम च ॥३४५॥ ॥२॥ युग्मम् । खैरै सीमन्धरं नत्वा, तत्रैवाने त्रिशुद्धितः । विजहार फलाहारैः, प्रीतिश्रीकुसुमाकरैः ॥ ३ ॥ इतो राजतनूजायां, क्रन्दन्त्यां तद्वियोगतः। धावन्ति स्म तदादातुं, पयोधिं गरुडा इव ॥१॥ छिन्नपादपे ते राजसेवकाः शाखिनि निविष्टं तं शुकं बड्डा भूपालपुत्र्या अग्रे उपनिन्यिरे । सा प्रेममन्मनालापैः करेणादाय जगौ शुकमिति । जननीतुल्यां मां त्यक्त्वा कथं गतः। न विश्वासमतः परं तव करोमीति जल्पन्ती राजपुत्री सुलो चना शुकस्य गतिभङ्गाय पक्षौ चिच्छेद । ततस्तं काष्ठपञ्जरे चिक्षेप । शुकोऽप्यचिन्तयत् धिङ् मे !, पराधीनIत्ववेदनाः। क्रियां नाकरवं मूर्खः, स्वाधीनामपि हा तदा!॥१॥ सह कलेवर ! खेदमचिन्तयन्, ववशता हि पुनस्त-ICI॥ ३४५॥ व दुर्लभा । बहुतरं च सहिष्यसि जीव ! हे, परवशे नच तत्र गुणोऽस्ति ते ॥२॥ इत्यादिचिन्तापरः शुकश्चणिममुञ्चत् । दुःखितोऽभूत् । स मृत्वाऽनशनेनाथ कतिपयदिवसान्तरे देवः सौधर्मकल्पे भासुरोऽभूत् । सुलोचना । Jain Education eation a l For Private Personel Use Only Lainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy