SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कथा। ॥३३३॥ ॥ श्रीभरते- आपदो विलयं यान्ति, शुद्धशीलप्रपालनात् । द्रौपद्या इव सान्निध्य, कुर्वते निर्जरा अपि ॥१॥ द्रौपदीश्वरवृत्ती २ विभागे NI तथाहि-पाञ्चालदेशविभूषणं काम्पील्यपुरं पत्तनं शोभते स्म । तत्र द्रुपदो राजा न्यायाध्वना पृथिवीं पाल यामास । तस्यान्यदा पुत्री बभूव । तस्या जन्मोत्सवं कृत्वा द्रौपदीति नाम दत्तम् । द्रौपदी वर्धमाना क्रमात पापित्रा धर्मकर्मशास्त्राणि पाठिता । यतः-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-IN श्चतुर्थे किं करिष्यति ? ॥ १॥ रूपयौवनसम्पन्ना, विशालकुलसम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः! ॥ २॥” अन्यदा राजा यौवनं प्राप्तां परिणयनयोग्यां दृष्ट्वा वरचिन्ताशोकसागरे पपात । यतः जम्मंतीए सोगो वड्ती य वडए चिंता। परिणीयाए दंडो जुवइपिया दुक्खिओ निच्चं ॥१॥नियघरसोसा पर-12 IN | गेहमंडणी कुलकलंककलिभवणं । जेहिं न जाया धूआ ते सुहिआ जीवलोगंमि ॥ २ ॥” ततस्तदा राज्ञो- II दातम्-यो राधावेधं साधयिष्यति स ममेमां पुत्री परिणेष्यति। ततो बहुषु देशेषु देशदेशेषु कुङ्कुमपत्रिकाः प्रेष्य बहून् युधिष्ठिरादिभूपान् आनिनाय । षोडशारं चक्रमुच्चैः स्तम्भस्योपरि मण्डितम् । अधस्तात्तैलभृतः कटाहो || || मण्डितः । सृष्टिसंहाराभ्यां भ्रमतश्चक्रस्योपरि स्थितायाः पुत्तलिकाया वामचक्षुरूर्ध्वमुष्टिरधोदृष्टिनरो यदा विध्यति || ॥३३३॥ Jain Education R adional For Private & Personel Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy