SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे। रेवतीकथा। ओषध्यादिप्रदानेन, साधूनां शुद्धभावतः । रेवतीव शिवं कर्मक्षयाद् याति जनः क्रमात् ॥१॥ तथाहि-भगवान् महावीरो विहारं कुर्वाणोऽन्येद्युः श्रावत्यां पुयाँ बहिरुद्याने समवासार्षीत् । तदा तत्रानेके भूपादयो भव्यजना धर्म श्रोतुं समाजग्मुः। प्रभुर्धर्मोपदेशमेवं ददौ ।-"सुलहो विमाणवासो, एगच्छत्ता य मेइणी सुलहा । दुलहा उण जीवाणं, जिणिंदवरसासणे बोही ॥१॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणा राग पवजा ॥ २ ॥ आउं संविल्लंतो, सिढिलंतो बंधणाई सव्वाइं । देहं विणिम्मुअंतो, झायइ कलुणं बहुं जीवो ॥३॥ न तहिं दिवसा पक्खा, मासा वरिसावि संगणिजंति । जे । मूलउत्तरगुणा, अक्खलिया ते गणिजंति ॥ ४ ॥" धर्मोपदेशं श्रुत्वा तत्र बहुभिर्जनैः सम्यक्त्वमूला द्वादशवती गृहीता । तदा तदानीं गोशालः समागात् । प्रभोः सेवां करोति स्म । अहं तव सेवकोऽस्मि इत्यादि । जल्पन क्रमात् प्रत्यर्थीभूय गोशालः साधिततेजोलेश्याकः प्रभुं प्रति तेजोलेश्यां मुमोच । तदा निईन्द्वगुरु- भक्तिभासुरः सुनक्षत्रो मुनिरन्तराले तस्थौ । तदा तेजोलेश्यया सुनक्षत्रो दग्धः । प्रभुभक्त्या शुभध्यानान्मृत्वाऽच्युते स्वर्गे देवोऽभवत् । सा तेजोलेश्या प्रतिहतशक्तिका प्रभौ लग्ना । ततः प्रभोः षण्मासी यावदतीसारोऽजनि । ३२८॥ Jain Educati o nal For Private Personal Use Only M ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy