SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मरते. ४५ Jain Education I मणिप्रभाभिधोऽस्मि । वैराग्यवासितो मत्पिता मां राज्येऽभिषिच्याग्रहीच संयमं चारणर्षिसन्निधौ । क्रमात्स मत्पिता |यतिर्विहरन्नत्रागत्यातीतवासरे नन्दीश्वरे देवान्नन्तुं गतोऽस्ति । तमनु गत्वा पश्चादागच्छता मया त्वं दृष्टा । तेन त्वं पत्नी भव मम । सर्वखेचरीणां खामिनी त्वं भव । प्रज्ञत्या विद्यया तव पुत्रस्य स्वरूपं ज्ञातं मया । मिथि लापुरीपतिना पद्मरथेन भूपेन तुरगापहृतेन तव पुत्रो वने दृष्टः । खपुरे समानीय पद्मरथेन स्वप्रियायाः पुष्पमालायाः समर्पितश्च । तया स्वपुत्रवत्पात्यमानोऽधुना सुख्यस्ति बाढम् । ततस्त्वं प्रसन्नीभूय मम राज्यमङ्गीकुरु । तत् श्रुत्वा राज्ञ्या ध्यातं - अहो कर्मेदृशं प्रतिकूलमागमत् मम यतो व्यसनपरम्परा मम पुनढकते । तावच्छील| रक्षार्थमियद्दूरमन्त्रागाम् । अत्रापि सङ्कटे पतिताऽस्मि । तन्मया नियमादुपायेन शीलं रक्षितव्यम् । अयं कामेन पीडितः खेचरः कृत्याकृत्यं न वेत्ति । ततो व्याक्षेपः कोऽपि मया छलेन क्रियते । ततः सा जगाद - प्रसद्य मां नन्दीश्वरे नय । तत्र देवा मया नम्यन्ते । पश्चात्त्वदुक्तं मया करिष्यते । ततस्तुष्टेन खगेन नन्दीश्वरे क्षणान्नीता सा । तत्र सा मदनरेखा शाश्वतानि चैत्यानि वन्दते स्म । - चत्वारोऽञ्जनशैलेषु, दधिमुखेषु षोडश । द्वात्रिंशच्च रतिकराभिधानेषु जिनालयाः ॥ १ ॥ योजनानां शतं दीर्घाः, पञ्चाशद्दिस्तृताश्च ते । द्विसप्तत्युच्छ्रिताः सर्वे, For Private & Personal Use Only wainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy