SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २६५ ॥ Jain Education द्विपञ्चाशद्भवन्त्यमी ॥ २ ॥ विमानादुत्तीर्य ताभ्यां प्रथमं तेषु प्रासादेषु सर्वे जिनाः प्रत्येकं वन्दिताः । ऋषभः १ चन्द्राननः २ वारिषेणः ३ वर्द्धमानः ४ जिनाः शाश्वताः । एवंविधान् जिनान्नत्वा मणिचूडं मुनीश्वरं नमस्कृत्य यथोचितं धर्मं श्रोतुं तौ निषीदतुः । तदा यतीशो मणिचूडमुनिः पुत्राकार्यकरणस्वरूपं ज्ञात्वा प्राह-भो भो भव्यजनाः ! कुमार्गः सदा न सेव्यः परस्त्रीगमनादिकुमार्ग सेवया श्वभ्रपातो भवति । यतः - " परस्त्रीरतिवाञ्छातः, पुरुषो नरकं व्रजेत् । अन्यनृसेवया नारी, गामिनी नरके भवेत् ॥१॥ दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ॥ २ ॥ पुत्रो मे भ्राता मे खजनो मे गृहकलत्रवर्गों मे । इति कृतमेमे शब्दं पशुमिव मृत्युर्जनं हरति ॥ ३ ॥ कोऽहं ? कस्मिन् ? कथमायातः ? का मे जननी ? को मे तातः ? । इति परिभावयतः संसारः, सर्वोऽयं खलु स्वप्नविचारः ॥ ४ ॥ ओतुः पयः पश्यति नैव दण्डं, कीरोऽपि शालीन्नच लेष्टुखण्डम् । काकः पलं नो बलिसिंहतुण्डं, जन्तुस्तथा तं यमं नो (खं न यमं ) प्रचण्डम् ॥५॥ एतदाकर्ण्य मणिप्रभ उत्थाय राज्ञीं (क्षमितवान्) क्षमयित्वा भणिता | खगेन- अद्यप्रभृति त्वं मम जामिरसि, तव कमुपकारं करोमि ? | राइयोक्तं - तीर्थवन्दनरूप एष उपकारस्त्वया कृतः । तेन त्वं मम परमबान्धवोऽसि । ततस्तया स्वपुत्रस्वरूपं पृष्टो मुनिः प्राह - प्राग् द्वौ राजपुत्रौ मिथः प्रतिभाज्ञावभूताम् । । For Private & Personal Use Only मदनरेखा वृत्तं । ॥ २६५ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy