________________
उत्तमचरित्रकुमारचरित्रम्।
॥ श्रीभरते. अश्वाः ५०० पञ्च शतानि नरयानानि ५०० श्रीकर्यः ५०० पञ्च शतानि वादित्राणि ५००००० पञ्चलक्षभृत्याः श्वरवृत्ति
५.० पञ्च शतानि सुभटाः । परं पुत्रो नास्ति । कियता कालेन एका सुता जाता । ६४ चतुष्पष्टिकलाकुशलाऽपि ॥२३५॥ " सहस्रकलानाम्नी बभूव । इतश्च स महेभ्यः संसारासारतां विचारयन्निति ध्यौ-योग्याय कस्मैचिदर्यवराय
कन्यां गृहसारं च दत्त्वाऽहं जैनी दीक्षां प्रपद्ये । इतः तेनान्यदा नैमित्तिकः पृष्टः-कोऽस्या वरो भावी ?
नैमित्तिकोऽवग-मासान्ते महाराजाधिराजः स वरो भावी । अतस्त्वया विवाहसामग्री कार्या. नात्र सन्देहः IN कार्यः। ततो हृष्टो महेश्वरदत्तो मासान्ते लग्नं ललौ । क्रियते महोत्सवः आकार्यन्ते खजनाः भोज्यन्ते।
खजातयः सर्वाः कारिता महामण्डपाः बद्धानि महातोरणानि शङ्गार्यन्ते कन्याः गायन्ति ललना धवल-IN गीतानि, सज्जीक्रियन्ते वरस्य दानाय करितुरगवस्त्राभरणादीनि । विस्तृता चैषा वार्ता पुरमध्ये सर्वत्र, गता. राजसभायां, राजापि विस्मयमापन्नो दध्यौ-अहो धन्योऽयं महेश्वरदत्तो य एवंविधैश्वर्यवानपि वैराग्येन जामात्रे गृहसारं वितीर्य दीक्षां जिघक्षुः । ततोऽहमपि त्रिलोचनापतये उत्तमचरित्राय गवेषयित्वा । प्रकटीकृताय राज्यं दत्त्वा प्रव्रजामि । ततो महेश्वरदत्तेन सह विमृश्य नैमित्तिकवचनास्थया राज्ञा नगर
॥ २३५ ॥
Jain Education
& La
For Private & Personel Use Only
Jainelibrary.org