________________
૪૮
भगवतीमंत्रे
अपरिसेसं भाणियव्वं, जाव- अग्गमहिसीणं वत्तवया समत्ता, से कहमेयं भंते! एवं ! ॥ सू० ॥ ५
,
छाया - भगवान् द्वितीयो गौतमः भ्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्थित्या येनैव तृतीयो गौतमो वायुभूतिरनगारस्तेनैव उपागच्छति, उपागत्य तृतीयं गौतमं वायुभूतिमनगरम् एवमवादीत एवं खलु गौतम ! चमरः असुरेन्द्रः, असुरराजः एवं महर्द्धिकः, तचैव एवं सर्वम् अष्टव्याकरणं ज्ञातव्यम् अपरिशेषं यावत = वक्तव्यता समाप्ताः ततः स तृतीयो गौतम वायुभूतिरनगारी द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवम्
भगवं दोच्चे गोग्रमे ! इत्यादि
सूत्रार्थ- पूर्वोक्त रूपसे (दोच्चे भगवं गोयमे) भगवान् द्वितीय गणधरने कहकर (समणं भगवं महावीरं वंदइ नमसइ) श्रमण भगवान् महावीर को वंदना की उन्हें नमस्कार किया (वंदित्ता नमंसित्ता) वंदना नमस्कार करके ( जेणेव तच्चे गोयमे वायुभूई अणगारे ) वे जहां तृतीय गणधर गौतम वायुभूति अनगार थे (तेणेव उवागच्छइ) वहां पर गये (उवागच्छित्ता) वहां जाकर उन्होंने ( तच्चं गोयमं वायुभूइँ अणगारं एवं वयासी) उन तृतीय गणधर गौतम वायुभूति अनगार से ऐसा कहा - ( एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एवं महिडिए तं चैव एवं सव्वं अपुट्ठवागरणं शेयव्वं अपरिसेसियं जात्र अग्गमहिसीणं जाव वक्तव्यया समत्ता) हे गौतम ! यह निश्चित है कि असुरेन्द्र असुरराज चमर ऐसी बडी ऋद्धिवाला है इस प्रकार
"भगवं दोच्चे गोयमे !" छत्यादि
सूत्रार्थ – (दोच्चे भगवं गोयमे) पूर्वोऽत शण्हो म्यारीने भगवानना-जीन गधर अग्निभूति (समणं भगवं महावीरं वंदइ नमसइ) श्रभणु भगवान महावीरने વંદણા કરી २. वंदित्ता नर्मसित्ता ) हा नमस्कार अनि ( जेणेव तच्चे गोयमे वाउ ( ई अणगारे तेणेव उवागच्छर ) - नयां त्रीन गणधर वायुभूति अथुगार हतो, त्या गया, उनागच्छित्ता) त्यां भनि (तचं गोयमं वायुभूइं अणगारं एवं वयासी) त्यांने तभी श्री वायुभूति भागुगारने या प्रभाो उ- ( एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एवं महिडिए तं चेत्र एवं सव्वं अवागरणं णेयच्त्र अपरिसेसिय जाव अग्गमहिसणं जाव वत्तव्वया समत्ता) हे गौतम! मे बात निश्चित छ અસુરેન્દ્ર અસુરરાજ ચમર ઘણી મહાન ઋદ્ધિવાળા છે.ચમરથી શરૂ કરીને . તેની
धर