________________
་
प्रमेयचन्द्रिका टीका श. ३.७ १ शक्रस्य सोमादिलोकपालस्त्ररूपनिरूपणम् ७७७ शक्रस्य देवेन्द्रस्य देवराजस्य 'सोमस्स महारण्णो' सोमस्य महाराजस्य 'सोमागाम रायहाणी पष्णचा ' सोमा नाम राजधानी मझप्ता । सा च 'ए' 'जो यणसय सहस्स' एक योजनशतशस्रम् लक्षयोजनम् ' आयाम विक्खमेण ' आयाम विष्क्म्मेण दैर्घ्यविस्तारेण 'जबूद्दीत्रप्पमाणा' जम्बूद्वीपममाणा ज्ञातव्या, ' वैमाणियाण' वैमानिकानाम् सौधर्मकल्प-तत्रत्यमासाद-माकार द्वारादी नाम् 'माणस्स' प्रमाणस्य 'भद्ध' अर्धम् दैर्घ्यविस्तारादिकम् अस्या नगर्याम् 'यन्त्र' शातव्यम् यावस्करणात् ' मध्ये एक प्रधानमासादो, वर्तते तस्य चतुर्दिक्षु चत्वार मासादा मूलमासादात् अर्धप्रमाणदीर्घविस्तृतोन्नता वर्तन्ते, रण्णो' सोममहाराज नामक लोकपालकी 'सोमा णाम' सोमानामकी 'पाणी' राजधानी 'पण्णत्ता' है । यह राजधानी 'एग जोगणमय सरस्स' एकलाख योजनप्रमाण 'आयामविम्वमेण' लयाईचौढाईघाली है इसलिये यह 'जयुद्दीवध्यमाणा' जंबूद्वीप प्रमाण जैसी है । क्योंकि जबूद्वीपका भी विस्तार एकलाख योजनका है । वेमाणियाण पमाणस्स अटू यष' वैमानिकोंके सौधर्मकल्पगत प्रासाद, प्राकार, द्वार जादिके प्रमाणकी अपेक्षा सोमलोकपालकी नगरीके प्रासाद प्राकार, द्वार आदिका प्रमाण-लघाई चौडाई आदि-सप 'भद्ध' आषा 'णेयव्व' जानना चाहिये | 'जाब उबरियलेण' यावत् गृहके पीठवघतक यह कथन जानना चाहिये यहा यावत् शब्दसे यह समझाया गया है कि पी में एक प्रासाद है। इस प्रधान प्रासादकी चारों दिशाओंमें चारप्रासाद और है । इसकी लपाई चौडाई और ऊँचाई ये सब मूलमासारसे आधी है
४
ना 'सोमस्स मद्दारण्णो' सोम महारा नामना उपासना 'सोमा णाम रायहाणी पण्णत्ता' सोभा नामनो राजधानी आवेशी ते राधानी ' एगं जोयणसयसइस्स' श्रेष्ठ बाम योजन प्रसाद 'आयाम विक्खभेण' loll भने पानी तेरा 'जीवप्यमाणा' ते दीपना देवी न छे न वृद्धीयनो विस्तार ४ साथ घोक्ननो होवाथी सामछे ' बेमाणियाण पमाणस्स भद्ध णेपव्य' વૈમાનિકાના સૌધમ પના પ્રાસાદે, પ્રાકારા, દ્વાર વ્યાદિના પ્રમાણુ કરતા સેમ વૈક પાલની સોમા રાજધાનીના પ્રાસહે, પ્રાકારે કિલ્લાએ] દ્વાર ખાદિનું પ્રમાણ [a બાઈ थोपार्श्व खाहिनु भाय] अधु सभा 'जाव उवरियण' गृहना थीय घ पर्यन्त શ્મા કથન ગ્રહણુ કરવું અહીં યાવત્' પદથી એ સમજાવ્યુ છે કે વચ્ચે એક મુખ્ય પ્રાસાદ છે તે મુખ્ય પ્રાસાદની ચારદિશામાં બીજ ચ.ર પ્રાસાદ છે તેમની લ માઇ,