________________
रमेयचन्द्रिका टीका श. ३ ७ ३ यमनामकलोकपालस्वरूपनिरूपणम्
८०५
'
-
,
महाराजस्य 'वरसिहे' 'नाम' 'विमाणे' 'पण्णस्ते' वरशिष्ट नाम विमान प्रक्षप्तम्, 'अद्धतेरसजोयणसय सहरसाइ ' अत्रयोदशयोजनशतसहस्राणि सार्धमादश लक्षयोजनानि 'जडासोमस्स विमाण' यथा सोमस्य विमानम् 'ता' तथा ' जाव - अभिसेओ' यावत अभिषेक, सोमस्य प्रथमलोकपालस्य पूर्ववर्णित विमानाद्यभिषेकपर्यन्त चान्तवद् यमस्यापि विमानाद्यभिषेकपर्यन्तवृत्ता न्तोऽवसेय ' रायहाणी तहेव यमस्यावि राजधानी तथैव सोमस्य पूर्ववर्णित राजधानीवदेव वोध्या, 'जात्र- पासायपतीओ' यावत् - मासादपरूप, तथाच यावत्करणात् - 'एक योजनशतसहस्रम् लक्षयोजनपरिमितम् आयाम वरशिष्ट विमान है ऐसा 'पण्णत्ते' कहा गया है । 'अद्धतेरस ओय reseear' इस विमानकी छपाई चौडाई साढ़े पारह लाख योजनकी है । इत्यादि समस्तकथन 'जहा सोमस्स विमान सहा जाव अभिसेओ' सोम नामक लोकपाल के विमानकी तरह जानना चाहिये और यह कथन सोमके अभिषेक पर्यन्त के कथन तक यहा ग्रहण करना चाहिये अर्थात् प्रथमलोकपाल सोम के पूर्वमें वर्णित विमान आदिका अभिषेक तकका वृतान्त जैसा है उसी तरह से यमनामक -लोकपालका भी विमान आदिका अभिषेक पर्यन्तका घृचान्त है ऐसा जानना चाहिये | 'रायहाणी तहेब' जैसी सोमकी राजधानीका वर्णन पहिले किया गया है उसी प्रकारसे यमकी भी राजधानी चाहिये । 'जाब पासायपतीओ और उसमें प्रासादपतियोंका वर्णन भी सोमकी प्रासादपतियोंकी तरहसे ही समझना चाहिये । यहां 'भद्धतेरस जोगणसयसहस्साइ । તે વિમાનની લેબાજી–પહેાઇ ૧૨૫૦૦૦૦ (સાય બાર લાખ) ચેાજની છે जहा सेामस्स विमान तहा जात्र अभिसेओ ' વરશિષ્ટ વિમાનનુ સમસ્ત વસુન સેમ લેકપાસના વિમાનના વર્ણન પ્રમાણે સમજવું તે વર્ચુન મા સુધી મહજુ કરવું ? સેામના અભિષેક પન્તના થન સુધી તે વર્ણન મહેણુ કરવું. કહેવાનુ તાપ ને છે કે પહેલા વૈકપાલ સેમના વિમાનનુ વર્ણન પહેલા સુત્રમાં જે પ્રમાણે માપ્યુ છે એવું જ વર્ણન અહી પશુ અભિષેક પર્યંત श्रद्धालु मार्नु बहाको 'रामवाणी वहेब' सोमनी सोभा नामनी राज्धानीनु वर्षान वस्तु ४२५ 'जाब पासायपीओ' मा आसाह तियो पर्यन्तनु ने वन आवे छे ते ही यलु भषु थवु लेह सहीं यावत थी 'एक योजनशतसहस्रम् लक्षयोजन परिमित आयामविवखमेण परिधिना च जबूद्वीपममाणा वैमानिकाना
9
"