________________
प्रमेयचन्द्रिका टी. श.४.३.१-८सू.१ देवसम्बन्धिविमानादिस्वरूपनिरूपयाम् ९०१
टीका--अथ सोम-यम-वैश्रवण-बमणरूपचतुर्लोकपालानां राजधानी वक्तव्यतां प्रस्तौति-रायहाणिसु वि' इत्यादि । राजधानीप्वपि 'चत्तारि' चत्वारः पञ्चम-पष्ट-सप्तमा-एमाः 'उद्देसा' उद्देशकाः 'भाणियव्वा' भणितव्या वक्तव्याः 'जाव-महिहीए' यावत् महर्द्धिकः' अर्थात् चतसृणामपि चतुर्लोकपालराजधानीनाम् एकैकपरिपूर्णराजधानीवर्णनार्थम् चतुरुद्देशकेषु सम्पूर्ण कैकोद्देशको योध्या, यावत्-महर्द्धिकः तथा चैवम् यावत्पदेन कहिणं भंते ! ईसाणस्स देविंदस्स, देवरणो सोमस्स गारण्णो सोमा नाम रायहाणी पण्णत्ता ? गोयमा मुमणस्स महाविमाणस्स अहे मपक्खि, सपडिदिसि असंखेजाई जोयणे (सय) सहस्साई ओगाहिता एत्थणं ईसाणस्स देविंदस्स, देवरणो सोमस्स महारणो जानना चाहिये और वे यावत् महर्द्धिक तथा यावत् वरुण महारा जतक ही ग्रहण करना चाहिये ।
टीकार्थ-सत्रकारने इस मुत्रद्वारा सोम, यम, वैश्रमण और वरुण इनचार लोकपालोकी राजधानी वक्तव्यताको प्रकट किया हैं। इसमें उन्होंने कहा है कि राजधानीयोंके विपयमें भी चार उद्देशक हैं।
और वे पाचवां उद्देशक, छठवां उद्देशक, सप्तम उद्देशक और अष्टम उद्देशकरूप हैं। तात्पर्य यह है कि चारोभी लोकपालोंकी चार राजधानियों में से एक२ परिपूर्ण राजधानीके वर्णनके लिये चार उद्देशकोंमें सम्पूर्ण एकर उद्देशक है ऐसा जानना चाहिये । 'जाव महिइढिए' पाठ यह प्रकट करता है कि एकर राजधानीके वर्णन करनेवाले उद्देशकका प्रारंभ इस प्रकारसे करना चाहिये 'कहि णं भंते ! ईसा. णस्स देविंदस्स देवरपणो सोमस्स महारपणो सोमा नामं रायहाणी અને તે (કાવત) મહદ્ધિક અને (કાવત) વરુણ મહારાજ પર્યત જ ગ્રહણ કરવા જોઈએ.
ટીકાથ– સૂત્રકારે આ સૂત્ર દ્વારા સેમ, યમ, વૈશ્રમણ અને વરુણ, એ ચાર લોકપાલની રાજધાનીઓનું નિરૂપણ કર્યું છે. તેમાં તેમણે બતાવ્યું છે કે રાજધાની વિષે પણ ચાર ઉદેશકે છે. તે ચાર ઉદેશકેને ચોથા શતકના પાંચમા, છઠા, સાતમા અને આઠમાં ઉદેશ તરીકે ગણવામાં આવ્યા છે. ચાર લોકપાલની ચાર રાજધાની છે, પ્રત્યક રાજધાનીનું સંપૂર્ણ વર્ણન કરવા માટે એક એક ઉદેશક છે. એ રીતે ચાર
। थारे राधानीमार्नु सपू वान शयु छ. 'जाव महिइढोए' 8 में છે દરેક રાજધાનીનું વર્ણન કરતા ઉદ્દેશકનો પ્રારંભ આ પ્રમાણે થ જોઇએ. ण भते ! इसाणस्स देविंदस्स देवरण्गो सोमस्स महारणो सोमा नाम
અતe