Book Title: Bhagwati Sutra Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1213
________________ - - प्रमेयचन्द्रिका टीका श. ४ उ. १० सु. १ लेश्यापरिणामनिरूपणम् ९१९ जयन्यकानि शुक्ललेश्यास्थानानि द्रव्यार्थतयाऽसंख्येयगुणानि' इत्यादि । एवं प्रदेशार्थतया द्रच्यार्थमदेशार्थतयाऽपि बोध्यम् । अन्ते गौतमः स्त्रीकरोति-' सेवं भंते ! सेवं भंते ! ति । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ मू. १॥ इति-श्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक पञ्चदशभापाकलित ललितकलापालापक-प्रविशुद्ध गद्यपद्यनैकग्रंथनिर्मापक वादिमानमर्दक श्री शाहच्छत्रपति कोल्हापुरराज प्रदत्त "जनशास्त्राचार्य" पदभूपित कोल्हापुरराज गुरु-बालब्राह्मचारी-जैनशास्त्राचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलालप्रतिविरचितायां "थी भगवतीमत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां चतुर्थशतकं सम्पूर्णम् ॥४-१०॥ प गौतम प्रभुसे कहते है कि 'सेवं भंते! सेवं भंते! ति । भदन्त ! जैसा आप देवानुप्रिय ! ने कहा है वह ऐसा ही हैभदन्त ! यह ऐसा ही है । इस प्रकार कह कर गौतम अपने गान पर विराजमान हो गये ॥ सू. १॥ जैनाचार्य श्री घासीलालजी महाराजकृत 'भगवतीसूत्र' की प्रमेयचन्द्रिका व्याख्यासे चतुर्थशतक का दशवां उद्देशक समाप्त ॥४-१०॥ મહાવીર પ્રભુનાં વચનામાં શ્રદ્ધા, ભકિતભાવ અને પ્રમાણભૂતતા પ્રકટ કરતા म. पाभी तेभने ४३ छ, "सेवं भंते! सेवं भंते! ति" " महन्त आपनी ડત બિલકુલ સત્ય છે. તે ભક્ત. આ વિષયનું આપે જે પ્રતિપાદન કર્યું, તે યથાર્થ છે,” એમ કહીને મહાવીર પ્રભુને વંદણા નમસ્કાર કરીને તેઓ તેમને સ્થાને બેસી ગયા. જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતી સત્રના પ્રમેયચન્દ્રકા વયાખ્યાતા ચેાથી રાતકના દશમો ઉદ્દેશ સમાપ્ત છે ૪-૧૦ છે

Loading...

Page Navigation
1 ... 1211 1212 1213 1214