Book Title: Bhagwati Sutra Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1185
________________ प्रमेयचन्द्रिकाटीका श.४उ.१-८म्.१ देवसम्बन्धिविमानादिस्वरूपनिरूपणम् ९०३ णउए जोयणसये किंचि विसेसूर्ण परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ सेसा णत्थि' इत्यादि संग्राह्यम् 'कुत्र खलु भगवन् ! ईशानस्य देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सोमा नाम राजधानी प्रज्ञप्ता ? गौतम ! सुमनस्य महाविमानस्य अधः सपक्षं समतिदिशम् , असंख्येयानि योजनसहस्राणि अवगाह्य अत्र खलु ईशानस्य देवेन्द्रस्य देवराजस्य मोमस्य महाराजस्य सोमा नाम राजधानी प्रज्ञप्ता, एकं योजनशतसहस्रम् आयामविष्कम्भेण जम्बूद्वीप प्रमाणा, वैमानिकानां (प्रासादीनां) प्रमाणस्य अर्द्ध ज्ञातव्या, यावत्-उपरितलं खलु पोडशयोजनसहस्राणि आयामविष्कम्भेण, पञ्चाशयोजनसहस्राणि पञ्च च सप्तनवतिर्योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेणे प्रज्ञप्तम् , प्रासादानां चतस्रः परिपाटयः पंक्तयो ज्ञातव्याः शेपा नास्ति' इत्यादि पूर्वोक्तानुसारेण जीवाभिगमोक्तविजयराजधानी वर्णनानुसारेण च एकैकराजधानीविषये एकैक उद्देशको वक्तव्यः, एवम् महद्धिकः 'जाव-वरुणे महाराया' यावत् किया गया है ऐसा जानना चाहिये । 'सोलसजोयणसहस्साई आयामविश्वंभेणं, पण्णासं जोयणसहस्साइं पंच य सत्ताणउए जोसणसए किंचिविसेसूणे परिविखेवेणं पण्णत्ते' घरके पीठबंधका आयाम और विष्कंभ सोलह-हजार योजनका है और परिधिका प्रमाण पचासहजार पांचसौ सत्तानवें योजनसे भी कुछ अधिक है। 'पासायाणं चत्तारि परिवाडीओ णेयवाओ, सेसा णस्थि' इत्यादि. प्रासादोंकी चार परिपाटियां यहाँ कहनी चाहिये, सभा आदि यहां पर नहीं हैं इत्यादिरूपसे पूर्वमें कहे गये कथनके अनुसार और जीवाभिगमसूत्र में उक्त विजय राजधानीके वर्णनके अनुसार एकएक राजधानीके विपयमें एक२ उद्देशक कहलेना चाहिये। 'एवं महर्द्धिकः'. इसप्रकारकी ऋद्धिवाला यह सोमलोकपाल है । 'जावं वरुणे महाराया' मेम सभाj. 'सोलसजोयणसहस्साई आयामविक्खं भेणं, पण्णास जोयणसहस्साई पंच य सत्ताणउए जोयणसए किंचिविसेमणे परिक्खेवेणं पण्णते' डना पानी भने पहा सण तर याननी छे, गने परीधि ५०५६७ पोरनथा सहर अधि४ छे. 'पासायाणं चत्तारि परिवाडीओ णेयवाओ. सेसा णस्थि न्याहि. प्रासाहीनी या२ परिपाटिया (શ્રેણિયો) અહીં કહેવી જોઈએ. સભા આદિ અહીં નથી. આ રીતે પૂર્વોકત કથન અનુસાર (ત્રીજા શતકના કથન અનુસાર) અને જીવાભિગમ સત્રમાં વિજય રાજધાનીનું જેનું વર્ણન કર્યું છે એવું વર્ણન, અહીં પણ પ્રત્યેક રાજધાનીના પ્રત્યેક ઉદ્દેશકમાં કરવું म. 'एवं महर्दिक: सोम सा मा प्रानी सद्धिथी युति छ. 'जाव

Loading...

Page Navigation
1 ... 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214