________________
९००
भगवतीमंगे
मानार्थी द्वितीयदेशकः, वैश्रवणविमानार्थः तृतीयोदेशकः विमा नार्थचतुर्थो देशको बोध्यः 'पलियमहात्रवदेवाणं' पत्यापमं यथापत्यदेवानाम् पुत्रस्थानीय देवानाम् एकपल्यीपमं स्थितिः प्राप्ता ॥ सू० १ ॥ सोमादिलोकपालानां राजधानी वक्तव्यतामस्तानः
"
मूलम् -- 'रायहाणीसु चत्तारि उद्देसा भाणियवा, जाव - महिड्रढीए, जाव- वरुणे महाराया ॥ सू० २ ॥
॥ चउत्थे सए पंचम छट्टु सत्त अट्टमा उद्देसा समत्ता ॥ छाया - राजधानीषु अपि चत्वारः उद्देशकाः भणितव्याः यावत्-महर्द्धिकः, यावत् वरुणो महाराजः ॥ ०२ ॥
और वरुणकी तृतीयभाग अधिक दो पत्योपमकी है । इस कारण यहां पर स्थितिकी अपेक्षा विशेषता great गई है । इस तरह सोमके विमानरूप अर्थवाला प्रथम उद्देश, यमके विमानरूप अर्थवाला faaratan, वैश्रमणके विमानरूप अर्थवाला तीसरा उद्देशक और वरुणके विमानरूप अर्धवाला चौथा उद्देशक होता है ऐसा जानना चाहिये | 'पलियमहावच देवाणं' तथा ईशानेन्द्रके लोकपालोंके जो अपत्यभूत पुत्र स्थानीय देव है उन सबकी स्थिति एक पल्योपमकी है । सू.१॥ सोमादिक लोकपाल की राजधानीको वक्तव्यता'राहाणीसु चत्तारी' इत्यादि ।
सूत्रार्थ - (रायाणीसु) राजधानीयोंकी वक्तव्यतामें चार उद्देशक છે. પરન્તુ ઇશાનેન્દ્રના સામ અને યમ નામના લેાકપાલીની સ્થિતિ ત્રિભાગન્યૂન એક પચેપમની, વૈશ્રમણુની એ પત્યેાપમની, અને વરુણુની સ્થિતિ ત્રિભાગ સહિત એ પચેપમની છે. તે કારણે અહીં સ્થિતિની અપેક્ષાએ ભિન્નતા, કંડેલી છે, ખા રીતે સામના વિમાનનું વર્ણન કરતા પહેલા ઉદ્દેશક, યમના વિમાનનું વર્ણન કરતા બીજો ઉદ્દેશક, વૈશ્રવણના વિમાનનું વર્ણન કરતે ત્રીજો ઉદ્દેશક અને વરુણના વિમાનનું વર્ણન उता येथे हे सभास थाय छे. 'पलिय महावञ्चदेवाण' थानेन्द्रना सोयासोना અપણભૂત (પુત્ર સ્થાનીય જે દેવા છે, એ સૌની સ્થિતિ એક પત્યેાપમની છે. ાસુ, ૧ા સાસ આદિ લાકપાલાની રાજધાનીઓનું વણુન'राहाणीसु चत्तार' !त्याहि
सूत्रार्थ - (रायद्दाणीसु) राजधानीमोनुं वर्शनं करतां यार हैश संभवा