________________
-
प्रमेयचन्द्रिका टीका श ३३ ७८ ३ यमनामकलोकपालस्वरूपनिरूपणम् ८०५ महाराजस्य 'वरसि?' 'नाम' 'विमाणे' 'पण्णचे' परशिष्ट नाम विमान प्रक्षप्तम्, 'अद्धतेरसजोयणसयसहस्साइ' अर्घप्रयोदशयोजनशतसहस्राणि सार्घद्वादशरक्षयोजनानि 'नहासोमस्स विमाण' यया सोमस्य विमानम् 'तहा' तथा ' नाव-अभिसेओ' यावत् अभिषेक., सोमस्य प्रयमलोकपालस्य पूर्ववर्णिगविमानाधभिषेकपर्यन्तच्चान्तवद् यमस्यापि विमानाधभिषेकपर्यन्तचा न्तोऽवसेय , 'रायहाणी तहेव' यमस्यावि राजधानी तथैव-सोमस्य पूर्ववर्णितराजधानीवदेव वोभ्या, 'जाव-पासायपतीमो' यावत्-प्रासादपङय., तथा च यावत्करणात्-'एक योजनशतसहस्रम् लक्षयोजनपरिमितम् मायाम घरशिष्ठ विमान है ऐसा 'पण्पात्ते' कहा गया है। 'मद्धतेरस जोय णसयसहस्साइ' इस विमानकी लपाई चौडाई साढे पारहलाव योजनकी है । इत्यादि समस्तकथन 'नहा सोमस्स विमानं तहा जाप भभिसेओ' सोम नामक लोकपाल के विमानकी तरह जानना चाहिये
और यह कथन सोमके अभिषेक पर्यन्त के कथन तक यहां ग्रहण करना चाहिये अर्थात् प्रथमलोकपाल सोम के पूर्वमें वर्णित विमान आदिका अभिपेफ तफफा वृत्तान्त असा है-उसी तरह से यमनामक लोकपालका मी घिमान आदिका अभिषेक पर्यन्तका वृतान्त है ऐसा जानना स्थाहिये । ' 'रायहाणी तहेव' जैसी सोमकी राजधानीका वर्णन पहिले किया गया है उसी प्रकारसे यमकी भी राजधानी प्याहिये । 'जाव पासायपतीमो और उसमें प्रासादपक्तियोंषा वर्णन मी सोमकी प्रासादपक्तियोंकी तरहसे ही समझना चाहिये । यहां 'अदसेत्स जोयणसयसहस्सा विभाननी auv-varus १२५०००० (सा -मार am) यानी छ जहा सेोमस्स विमान सहा जाप अमिसेयो' વરશિષ્ટ વિમાનનુ સમસ્ત વર્ણન સોમ લેકપાસના વિમાનના વર્ણન પ્રમાણે સમજવું તે વર્ણન ક્યા સુધી ગ્રહણ કરવું? એમના અભિષેક પર્યન્તના કથન સુધી તે વર્ણન ગ્રહણ કરવું. કહેવાનુ તાત્પર્ય એ છે કે પહેલા કપાલ સેમના વિમાનનું વર્ણન પહેલા સુત્રમાં જે પ્રમાણે આપ્યું છે એવું જ વર્ણન અહી પણ અભિષેક પર્યત
र ४१ मे 'रायहाणी तहेव सोमनी सोभा नामनी राजधानानु पईन पशु ४२धू 'जाव पासायपतीओ'तमा प्रासा पतियो यन्तन २ वक्षन मावे के ते 8 ५ मा य E AT यात ५४ी 'एक योजनशतसहस्रम् रुक्षयोजनपरिमित थायामविषखमेण परिधिना च जन्ठीपममाणा वैमानिकाना