________________
प्रमेयचन्द्रिकाटीका ३ उ ८ १ भवनपत्यादिदेवस्वरूपनिरूपणम्
,
८६३ भूआणदे '१ भूतानन्द. ' नागकुमारिंदे' नागकुमारेन्द्रः नागकुमारराया ' नागकुमारराज, तल्लोक्पालानाह - ' गालवाले' २ बालपाल' 'बोलवाले'३ कोलपाल 'सखवाले४' शङ्खपाल 'सेलवाले५' शैलपालय । एते घग्णेन्द्रादयः दश देवा नागकुमारा देवानामाधिपत्यादिक कुर्वन्तो विहरन्ति । जहा'नागकुमारिदाण' यथा नागकुमारेन्द्राणाम् 'एआए वचन्त्रयाए' अनया उपर्यु या वक्तव्यतया 'नेयन्त्र' ज्ञातव्यम् प्रतिपादितम् ' एव तथैव 'इमाण नेयन्व' एपा वक्ष्यमाणाना देवानामपि ज्ञातव्यम् वेतिव्यम्, तथाहि 'सुवण्णकुमाराण' सुवर्ण कुमाराणाम् उपरि दश देवा माधिपस्यादि कुर्वन्तो विहरन्ति । 'वेणुदेवे' वेणुदेव. 'वेणुदाली' 'वेणुदालियेति द्वौ सुवर्णकुमारेन्द्रौ स्त, 'वेणुदेवे ११ वेणु देवेन्द्र तस्य लोकपालाचत्वार 'चिते' चित्र, 'विचिते' ३ विचित्र 'चित्त पक्खे' ४ चित्रपक्ष 'विचित्तपक्खे' ५ विधित्रपक्ष ' वेणुदाली' वेणुदालीन्द्र तस्य लो पालाश्चत्वार वनामका एत्र 'चित्ते' २ चित्र 'त्रिचित्ते' ३ विचित्र, 'चित्त पक्खे' ४ चित्रपक्ष 'विचित्त पक्खे १७ विचित्रपक्षय, तथा 'त्रिज्जु जहा नागकुमारिदाण एयाए वसन्नयाए 'नेयन्वं' जिस प्रकारसे नाग कुमारीके इन्द्रोंके विषय में यह प्रतिपादन किया है 'एव' वैसा ही प्रतिपादन 'इमाण नेय' इनवक्ष्यमाण देवों के इन्द्रोंके विषय में भी जानना चाहिये। जैसे 'सुवण्णकुमाराण' सुवर्णकुमारोंके ऊपर अघिपतित्व करनेवाले 'वेणुदेवे वेणुदाली चिन्से, विश्विसे, वित्तपक्खे, विचिपखे' वेणुदेवेन्द्र और वेणुदालान्द्र है। ये दो सुवर्णकुमारों के इन्द्र है । इनके चार लोक 'चित्र, विचित्र, चित्रपक्ख, और विचित्रपक्ख' ये है । अर्थात् वेणुदेवेन्द्र के भी इन्हीं नामके चार लोकपाल है और वेदान्द्र भी इन्हीं नामके चार लोकपाल है । इस प्रकार वेणुदेव आदि १० देव सुवर्णकुमारोंके ऊपर आधिपत्य आदिक कहते है । नागकुमारिदाण एयाए बचन्त्रयाए नेयन्त्र' नागकुमार देवीना ऐन्द्रोना विषयभा उपर्युक्त ने प्रतिपादन 'ए' कोन अतिपाधन 'इमाण ने पच्छ' नीचे हवेद्या रेवोना ईन्द्रोना विषयमा समन् - 'सुत्रष्णकुमाराण' सुषमा पर अधिपतित्व खाहि हरनारा वेणुदेवे, वेणुदासी चित्ते, विचिते, free, विचित्रपखे' इस देवो नीचे प्रभा - [1] वेलुदेवेन्द्र [२] વેદાતીન્દ્ર એ એ સુવર્ણ કુમારાના ઇન્ટ્રી છે તે દરેક ઇન્દ્રના ભાર, ચાર લોકપાલો[૩ થી ૧૦] ચિત્ર વિચિત્ર, ચિત્રપક્ષ અને વિચિત્રપક્ષ [બન્નેના ચાર લોકપાલીના નામમાં કેóપણુ જાતના તફાવત નથી] મા રીતે બે ઇન્દ્રો અને તેમના આઠ લાકપાલો સુવર્ચુ કુમારે પર અધિપતિ પૌરપત્ય, ભર્તૃત્વ આદિ કરતા હાય છે
4
}
,