________________
-
७९२ इति घा, वातोद्भमा इति पा, पातोस्कलिका इति घापातमसिन विपा, उत्कलिकाता इति वा मण्डलिफावावा इति वा, गुआपाता इति माला वाता इति या' इति समापम् । 'गामदाहामा' ग्रामदार इतिवा, बार सनिवेसदाहा इवा' यावत्-सग्निवेशदाहा. इति वा । यास्करमाव-बारनगर-निगम-खेट-कर्यट-महम्य-द्रोणमुग्व पटना (पचन)ऽऽभमससानां प्राय भवति । ग्रहदण्डादीनां सनिवेशदाहपर्यन्तानां यत् फल भरवि पदार'पाणक्खया' इत्यादि । प्राणतया पलसया 'जणवावया' मनाया सोय मरणानि, 'घणक्खया' धनक्षा सम्पत्तिरिनाशा , 'कुलरखया' लामा चलना, वातोदभ्रमधिना ठियानेकी वायुका घलना, वातीकरितासमुद्र की फल्लोलोफी सरर घायुका घरना, वातमण्डलिका-जारकी पपन घलना, उरकरिकाचात-एराती एई दयाका घटना, मालिकावात कभी अधिफरूपमें और कभी मदरूपमें इस तरहसे मणलिकास्पम वायुफा चलना, गुनावात सन मनशन्द करती हुई वायुका चलना, समाजात झकोरती हुई हवाका चलना 'गामदाराइ वा ग्रामदाह गाम जलने जसा यावत् सनिधेसदाहाइ वा' सभिषेशदाहका होना (निगमदाह, राजधानी दाहसे लेकर सपाहरूपदाइतफ का पाठ यहा पावत् शन्दसे लिया गया। ये सप अशुभ उपद्रघ सोमलोकपालसे अज्ञात नहीं है ऐसा सम्बंध यहाँ लगालेना चाहिये । प्रहदण्ड आदिसे लेकर मभिवेशदाइतको उपद्रोका क्या फल होता है-स पातको प्रकट करते हुए सूत्रकार कहते है कि 'पाणक्खया' जणखया, घणक्खया, कुलपम्वया, बसण શ્રણ કરવી. વાત જમ—ગમે તે રીતે વાયુ કાવે, વાતેવિકાન્સમદ્રની હેશની
* વામ આવવો વાતમઠલિકા” જોરથી પવન કાવો, કલિાવાત' લહેશતી હવા ાલ્યા કરવી, “મ ઠલિકાવાત કયારેક સ્થી અને કયારેક મદ મદ વા વાયા કરવી,
જવાત” સુસવાટા કરૂં પવન કાવે ‘ઝાવાત પવનનું ભારે તેજાન-નબવાત મા, 'गामदार मागाभा या- मामा आम माजभान पतवारभाव
वा, 'बाव सनिषेसदाराइया' भनिवेश पन्ना माना जाता રેખાવ થવો જારી માવત' પરથી નિગમવાસાનીથી લઇને સ વ પતને પાઠ શ્રાકશ છે ઉપરના સઘળા ઉત્પાતા–ઉપદ્રવો સોમ કપાતથી બનતા નથી, એ જ અપ મારી લાગુ કરવો જોઈએ. મદદથી લઈને સંનિવેશતા પતન. હમતવાનું શ ફળ મળે છે, તે સુત્રા૨ નીચેના સારા માટે કરે છે –