________________
प्रमेयचन्द्रिका टी श ३उ ७ २ शक्रस्य सोमादिलोकपालम्वरूपनिरूपणम् ७८५ देवेन्द्रस्य, देवराजस्य सोमस्य महाराजम्य सत्रिमार्ग पल्पोपम स्थिति प्रसप्ता, एव महर्दिक , यावत्-महानुभाग. सोमो महाराज २ ॥ सू० २ ॥
टोका-प्रय मेरुपर्वतम्य दक्षिणस्या दिशि सर्वांण्यपि उत्पातादिकार्याणि सोमादिलोकपालानामध्यक्षे एव भवन्तीत्याह- जब्दीवे दीये' इत्यादि । जम्बूद्वीपे द्वीपे 'मदरम्स पव्ययस्स' मन्दरस्य पर्वतस्य मेरुगिरे 'दारिणेण' दसिणे दक्षिणस्यां दिशि 'माइ इमाइ' यानि इमानि वक्ष्यमाणानि 'समुप्पजति' लोहिताक्ष, शनेश्वर, चद्र, सूर्य, शुक्र, बुध, बृहस्पति एव राष्ट्र (सकस्स ण देविंदस्स देवरण्णो सोमस्म महारण्णो सत्तिभाग पसिओवम ठिई पण्णता) देवेन्द्र देघराज शक्रके लोकपाल सोममहाराजकी स्थिति तीन भागसहित एक पल्योपमकी है। (अठावचा अभिण्णाया ण देवार्ण एग पलिओवम ठिई पण्णचा) तथा सोमवारा अपत्यरूपसे अभिमत देवोंकी स्थिति एक पल्योपमफी है । (एव महितीए जाव महानु भागे मोमे महाराया) इस तरह महासद्धियाले गायत्त महाप्रभाषवाले ये सोम नामके लोकपाल है ।
टीकार्य-मेरुपर्वतकी दक्षिण दिशामें समस्त उत्पात आदि कार्यसोम आदि लोकपालोकी अध्यक्षता में ही होते है-यही यात प्रकटकी जा रही है-'जबूहीये' जंबूरोप नामके इम मध्य जम्बूखीपमें 'मदरस्स पब्ध यस्स' सुमेरु पर्वतकी 'दोहिणेण' दक्षिण दिशामें 'जाइ इमाई' जो ये शनैश्वर, मन्, सर्य, , मुघ, २पति भने श. (सकस्स ण देविंदस्स देव रणो सोमस्म महारण्णो सचिमाग पलिभोवम ठिई पण्णसा) ३३-६, १२ શમના કપાલ સેમ મહારાજની સ્થિતિ [આયુકાળ] ત્રણ ભાગ સહિત એક પદો पभनी छ ( बहावचा अमिण्णा ण देवाण एर्ग पलिमोवम लिई पण्णचा) तया सोभना पुरस्थानीय वो स्थिति मेपक्ष्यापमा ४ी ( एव महिदीए गाव महानमागे सोमे महाराया) सेम नामना adule मा प्रजनी मी સમૃદ્ધિ, મહાપ્રભાવ આદિથી મુક્ત છે
ટીમ મેરુ પર્વતની દક્ષિણ દિશામાં ઉત્પાત આદિ જે કાર્યો થાય છે તે સમાદિ કપાતથી અજ્ઞાત હોતા નથી–તેમની અધ્યક્ષતામાં જ તે કાર્યો થાય છે, से पात सुनार मा सूत्रमा प्रट 802-'जपदीचे दीये भूदी नामना मा दीपभा (मदरस्स पव्ययस्स) शुभे२ पपतनी (दारिणेण) क्ष लियामा