________________
प्रमेयचन्द्रिका टीका श. ३. उ. २ सु. १ भगवत्समवसरणम् चमरनिरूपणश्च ३३३ लक्षसंख्यका असुरकुमारावासाः वर्तन्ते सर्वसम्मेलनेन चतुष्पटिलक्षसंख्यका असुरकुमारावासा भवन्ति इति फलितम् भवनादिवर्णनं प्रज्ञापनायाम् द्रष्टव्यम् तत्र 'जाव' - यावत् ' दिव्वाई' भोग भोगाइ ' दिव्यान् भोगभोगान 'भुजमाणा' भुखानाः विहरन्ति । ततो गौतमस्तेषामधोगमनसामर्थ्यं पृच्छति'अस्थि भंते ।' इत्यादि । हे भगवन् । तेषामसुर कुमारदेवानाम् 'अहे गतिविसये' अधोगतिविषयः अधोलोकगमनसामर्थ्यम् ' अस्थिणं' अस्ति खल किम् ? भगवान् अङ्गीकरोति- 'हंता, अस्थि' हन्त, अस्ति, अर्थात् तेषां निजस्थानादधोगमनसामर्थ्यमवश्यमेवास्ति । गौतमः पुनः पृच्छति - ' केवइयं च णं '
रावास हैं । वलि इन्द्र की राजधानी बलिचंचा है। इसमें तीसलाख ३० असुरकुमारके आवास हैं । इन दोनों को जोड देने से असुरकुमारौ के आवाम (भवन) सब चौंसठ लाख ६४ हो जाते हैं । भवनादिकों का वर्णन प्रज्ञापनासूत्र में है सो वहां से देखलेना चाहिये । इस तरह उन देवतावासों में रहते हुए ये असुरकुमार देव यावत् दिव्य भागों को भागते हुए आनन्द से ' विहरति अपना समय व्यतीत करते रहते हैं ।
अब गौतम प्रभु से इन असुरकुमार देवों में अधोगमन सामर्थ्य कितना है इस विषय को पूछने के अभिप्राय से प्रश्न करते हैं कि- 'अस्थि णं भंते' इत्यादि, हे भदन्त ! इन असुरकुमार देवों में अधोलोकगमन सामर्थ्य है क्या ? इस प्रश्न का उत्तर देते हुए प्रभु गौतम से कहते हैं' 'हंता अस्थि' हां गौतम ! उन असुरकु
અસુરકુમારેાના ૩૪ ચેત્રીસલાખ આવાસે છે. બલીન્દ્રની રાજધાની લિચ ચા છે. તેમાં ૩૦ ત્રીસલાખ અસુરકુમારાવાસે છે. આ બન્ને રાજધનોના આવાસેના સરવાળા ૬૪ ચેાસઠલાખ થાય છે. ભવતાવાસનું વર્ણન પ્રજ્ઞાપના સૂત્રમાં કરવામાં આવ્યું છે. તે ત્યાંથી વાંચી લેવું. તે પ્રકારના ભાવનાવાસેામાં રહેતા અસુરકુમાર દેવા દિવ્ય ભેગે ભેગવે છે અને "विहरंति" पोताना समय सुणयेनथी व्यतीत पुरे छे.
હવે ગૌતમ સ્વામી મહાવીર પ્રભુને, અસુરકુમારની નીચે, ઊંચે અને તિરછી ગતિ કરવાની શક્તિ વિષે નીચે પ્રમાણે પ્રશ્ન પૂછે છે—
"अस्थि भंते ! छत्याहि " હે ભદન્ત ! શું આ અસુરકુમારે અધેલાકમાં ગમન કરવાને સમર્થ છે ?
"हंता अस्थि" हे गौतम! असुरकुमार देवो पोताना स्थानथा नीचे ४ - વાની શકિત અવશ્ય ધરાવે છે.