________________
ममेयचन्द्रिका टीका श. ३ उ. २ ० १ भगवत्समवसरणम् चमरनिरूपणञ्च ३३१ प्रदेशे न ते निवसति इत्युत्तराशयः । तर्हि एतादृशं किं प्रसिद्धस्थानं वर्तते यत्र निवसन्ति इति गौतमः पृच्छति 'से कहिँ खाइणं भंते । इत्यादि । अथ हे भदन्त । कुत्र पुनस्तर्हि असुरकुमारा देवाः परिवसन्ति ? 'खाइ' इति पुनरर्थे देशीयोऽयं शब्दः महावीरः - प्राह - 'गोयमा' ! इत्यादि । हे गौतम! ' इमीसेरयणप्पमाए पुढवीए' अस्याः रत्नमभायाः पृथिव्याः 'असीओत्तरजोयणसयसहस्सबाहल्लाए' अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः अशीतिसहस्रा धिकलक्षयोजनविस्तृतायाः पृथिव्या इति पूर्वेणान्वयः मध्ये असुरकुमार देवा विहरन्ति निवसन्ति इत्यग्रेणान्वयः, 'एवम् अनेन सूत्रक्रमेण 'असुरकुमार देववत्तब्वया, ' असुरकुमार देववक्तव्यता वक्ष्यमाणमकारा बोध्या तथाहि'उवरिं एवं जोयण सदस्संभोगाडित्ता, देहा चेगं जोयणसहस्सं वज्जेत्ता, मज्झे अत्तरे, जोयणसयसहस्से, एत्थणं असुरकुमाराणं देवाणं चउसहिं भवणावा देव परभारा पृथिवी के नीचे भी नहीं रहते हैं । तो फिर गौतम प्रभु से पूछते है कि तो फिर ऐसा कौन सा प्रसिद्ध स्थान है कि जहां पर ये असुरकुमार देव रहते हैं यही बात 'से कहिं खाइणं भंते । असुरकुमार देवा परिवति' इस सूत्रांश द्वारा प्रकट की गई है
,
6
गौतम के प्रश्न को सुनकर प्रभु उनसे कहते हैं - ' गोयमा ' गौतम | ' इमीसे रयणप्पभाए पुढवीए' इस रत्नप्रभा पृथिवी असीओत्तरजोयणस्यसहस्स बाहल्लाए " जो कि १ लाख ८० हजार योजन की मोटी है वीचमें असुरकुमार देव रहते हैं । 'एवं असुरकुमार देवचत्तव्वया' इस तरह से अर्थात इस वक्ष्यमाण प्रकार से असुरकुमार देवों की वक्तव्यता जाननी चाहिये - 'उवरिं एगं जोयणसहस्सं ओगाहिता हेट्ठा चेगं जोयणसहस्सं वज्जेता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चउसट्ठि
प्रश्न - " से कहिं खाइणं भंते ! असुरकुमार देवा परिवसंति ? " तो પ્રભુ ! એવું કયું પ્રસિદ્ધ સ્થાન છે કે જ્યાં અસુરકુમાર દેવી વસે છે ? उत्त२–“ गोयमा ! ” ह्वे गौतम ! “ इमीसे रयणप्पभाए पुढवीए " रत्नप्रभा पृथ्वी है ? " असीओत्तर जोयणसयसहस्सा हल्लाए ૧ એક લાખ એ શી હજાર વૈજનના વિસ્તારની છે, તેની વચ્ચેના ભાગમાં અસુરકુમાર દેવા રહે છે. एवं असुरकुमारदेवचत्तव्त्रया " सुरकुमार देवाना रहेहाथेानुं वर्णन नीचे प्रमाधु सभधुं. “उबरिं एगं जोयणसहस्सं ओगाहिता हेट्ठा चेगं जोयणसहस्सं वज्जेता मज्झे अट्ठहत्तरे जोयणस्यसहस्से एत्थणं असुरकुमाराणं देवाणं चउसहिं
64