________________
प्रमेयचन्द्रिका टीका श ३उ ७म् १ शक्रस्य मोमादिलोकपालम्वरूपनिरूपणम् ७६९ देवता कायिका इति वा, विगुत्कुमागः, विशुत्कुमार्यः, अमिकुमारा , अग्नि कुमार्य , चन्द्रा , सूर्या , ग्रहा , नक्षत्राणि, तारारुपा -ये चापि अन्ये तया प्रकारा मते तद भक्तिया , तत्पाक्षिका , तद्भार्या , शक्रस्य देवेन्द्रस्य देव राजस्य सोमस्य महा आना उपपात-वचन-निर्देशे तिष्ठति ॥ २॥
टीका-पष्ठोद्देशक इन्द्रागाम् भात्मरक्षरदेवान् वर्णितवान, अथ सप्तमोरेशके तेपामेव सोमादि लगे पालान वर्णयितुमोड-'रायगिहे नयरे' इत्यादि । राज देव ये हैं (मोमफाइयाठ वा, मोमदेवयकाच्या घा, विज्जुकुमारा, विज्जुकुमारीओ, चदा, मूरा, गश, णकग्वत्ता, ताराख्वा) मोमकायिक मामदेवकायिक, विशुदकुमार, विद्युत्कुमारिकाएँ, चद्र, सूर्य, ग्रह नक्षत्र
और तारारूप (जे यावण्णे नहप्पगारा मन्ये ते तम्भसिया, तप्पविषया, तभारिया, मकस्म देगिस्स देयरपणी मोमस्स मशरणो आणा उघयाय-म्रयण-निसे चिट्टति) तथा इमी प्रकार के दूसरे मी ममस्त देव उमफी भक्ति वाले, उसके पक्षघाले, उसके अधिकार में रहने घाले है । ये सय देव देवेन्द्र देवराज शक्र के सोमलोफपाल महा राजकी आज्ञाके पालन करनेमें, उपपाप्तमें, करनेमें और निर्देश में रहते हैं ।
टीकार्य छटे उद्देशकमें इन्द्रोंके आत्मरक्षक देवॉका वर्णन हुआ है। अय मुम मप्तम उद्देशकमें उनके मोमादिक लोकपालोंका वर्णन
या, विज्जुकुमारा, विज्जुकुमारीआ, चदा, मुरा, गहा, पवना, तारारुवा) સમકયિક સોમદેવક્ષયક, વિષ્ણુકુમાર, વિદુકુમારીકાઓ, ચન્દ્ર, સૂર્ય, પ્રહ, નક્ષત્ર मन तासमा, (जे यावण्णे तहप्पगारा सव्वे ते तम्मत्तिया, तप्पक्खिया, तन्मारिया, सकस्स देविंदस्स देवरणी सोमस्स महारपणो आणा-उववायवयण-निसे चिट्ठति ) तया से ५२ olan ५ अन्त वो तना प्रत्य ભક્તિભાવ વાળ, તેને પક્ષ કરનારા, અને તેના અધિકારમાં રહેના છે એ ગાળા દેવો દેવેન્દ્ર દેવરાજ, કના વેકપાલ સેમ મહારાજની આજ્ઞાનું પાલન કરે છે, તેમના આદેશ પ્રમાણે, કહ્યા પ્રમાણે અને નિર્દેશ પ્રમાણે વર્તે છે
ટીકાર્યું–છઠ્ઠા ઉથકમાં ઈનોના આત્મરક્ષક દેવોના વર્ણન કરવામા આવ્યુ છે હવે આ સાતમા ઉશકમાં તે ઇન્દ્રોના સેમાદિક કપનું વર્ણન કરવામાં આવે છે