________________
प्रमेयचन्द्रिका टीका श.३२.सू.१ मिश्यादृष्टेरनगारस्य विकुर्वणानिरूपणम् ७२५ पश्यति किम् ? भगवानाह-हता, जाणइ, पासई' हे गौतम ! हन्त, सत्यम् जानाति, पश्यति, उक्तानि वाराणसेयमनुष्यादिरूपाणि राजगृहस्थितो जानाति, पश्यति च । गौतमस्तज्ज्ञानस्य यथार्थमयथार्थ ज्ञातुं पृच्छति-से भंते ! इत्यादि । हे भदन्त ! स वैक्रियक्रियायां व्याप्रियमाणोऽनगारः 'कि' किम् 'तहाभावं' तथाभावं, यस्य वस्तुनो यथा स्वरूपं तस्य तथाभावं स्वरूपम् 'जाणइ, पासइ ? जानाति, पश्यति ? अर्थात् यस्य वस्तुनः यत्स्वरूपं, तद् वस्तु तद्रूपेण जानाति पश्यति ! अथवा 'अण्णहाभाव' अन्यथाभावं तद्विपरीतभावम्, अर्थात् यस्य यद्गं तत् तदुबैपरीत्येन 'जागइ, पासइ !' जानाति, पश्यति ! उन्हें वह उस विक्रियाशक्तिद्धारा निर्मित वाणारसी नगरीमें अपनी विभंगज्ञानलब्धिद्वारा जान सकता है और देख सकता है क्या ? इसका उत्तर देते हुए प्रभु गैतम से कहते हैं कि 'हता जाणइ पासइ' हे गौतम ! वह जानता है जान सकता है और देखता है देख सकता है। अर्थात् उक्त वाणारसी नगरी संबंधी रूपोंको मनुष्यादि की आकृतियोंको वह अपनी विभंगज्ञान लन्धिद्वारा जानता है और देखता है। अब गौतम प्रभु से यह जानने के लिये कि 'जब वह राजगृह नगर में स्थित है और विक्रियाशक्तिद्वारा निप्पन्न हुई वाणारसी नगरीके मनुष्यादिके रूपों को वह वहां जानता है और देखता है तो ऐसी स्थितिमें उसका वह ज्ञान यथार्थ है कि अयथार्थ है ? पूछते हैं कि 'से भंते ! किं तहाभावं जाणइ पासइ ? अन्नहाभाव जाणइ पासइ ?" हे भदन्त ! आप हमें यह तो समझाईये कि राजगृह नगर આદિ પદાર્થો છે તેમને તે અણગાર તે વિક્રિયા શકિતદ્વારા નિર્મિત વારસી નગરીમાં તેની વિર્ભાગજ્ઞાનલબ્ધિ દ્વારા શું શું શકે છે અને દેખી શકે છે? મહાવીર પ્રભુ गौतम स्वाभान मा प्रमाणे वाम मा छे 'हंता जाणइ पासई' गौतम ! તે જાણી શકે છે અને દેખી શકે છે, એટલે કે ઉપરોકત વાણુરસી નગરીનાં રૂપને, મનુષ્યાદિ આકૃતિને તે તેની વિર્ભાગજ્ઞાનલબ્ધિ વડે જાણી શકે છે અને દેખી શકે છે.
હવે ગૌતમ સ્વામી મહાવીર પ્રભુની પાસેથી એ વાત જાણવા માગે છે કે “રાજગૃહ નગરમાં રહેલા તે મિથ્યાદૃષ્ટિ અણુગાર, કિશકિત દ્વારા રચેલી વાણારસી નગરીનાં રૂપને જે જાણે છે અને દેખે છે. તે તેનું જ્ઞાન યથાર્થ છે કે અયથાર્થ છે? તે નિમિત્તે तेसा पूछे 'से भंते ! किं तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ?' महन्त ! 28 नगरमा नेते भा२, ३२ वैश्यियामागे