________________
प्रमेयचन्द्रिका:टीका श.३ उ.६ .१ मिथ्यादृष्टेरनगारस्य विकुर्वणानिरूपणम् ७२९ रसीए नयरीए' वाराणस्यां नगर्याम् 'रूबाई' राजगृहगतानि विकुर्वितमनुप्यादिरूपाणि 'जाणइ, पासइ ? जानाति, पश्यति ? यावत्करणात्-वीर्यलन्ध्या, वैक्रियलन्ध्या, विभङ्गज्ञानलन्ध्या' इति संग्राह्यम् । भगवानाह'हंता, जाणइ, पासइ' इत्यादि । हे गौतम ! हन्त, स्वीकरोम्यहं यत् स जानाति, पश्यति, 'तं चेव जाव' तच्चैव यावत् पूर्व वदेव सर्व विज्ञेयम् तथा च यावत्करणात् 'स भगवन् ! किं तथाभावं जानाति, पश्यति ? अन्यथाभावं (वा) जानाति, पश्यति ? गौतम ! नो तथाभावं जानाति, पश्यति, (किन्तु) करता है-अर्थात् वह राजगृहनगरको अपनी विक्रियाशक्तिसे विकुवित करता है और 'समोहणित्ता' विकुर्वणा करके 'वाणारसीए नयरीए रूवाइं जाणइ पासई' विकुर्वित करके तद्गतरूपोंको जानता है
और देखता है क्या ? प्रश्नका भाव ऐसा है कि वाणारसी नगरीमें रहा हुआ कोई मायी मिथ्यादृष्टि भावितात्मा अनगार यावत् राजगृह नगरकी विकुर्वणा करके उस राजगृह नगरगत विकुर्वित मनुष्यादिरूपोंको जानता देखता है ? यहां यावत् पदसे 'वीर्यलब्ध्या, वैक्रियलब्ध्या' विभङ्गज्ञानलब्ध्या' इस पाठका संग्रह हुआ है । भगवान् इसका उत्तर देते हुए गौतमसे कहते हैं कि-'हंता जाणइ पासई' हे गौतम ! वह उनरूपोंको जानता है और देखता। 'तं चेव जाव' यहां पूर्व की तरह ही यावत् सब कथन जानना चाहिये. यहां यावत् शब्दसे 'स भगवन् ! किं तथाभावं जानाति पश्यति ! अन्यथाभाव वा जानाति पश्यति ! गौतम ! नो तथाभा जानाति पश्यति-किन्तु-अन्यथाभावं नानुं पातानी यितिथी निलय ४२ छ, भने 'समोहणित्ता' में प्रधान वर्षा ४रीन, 'वाणा .ए नयरीए रूचाई जाणइ पासइ ? ' शुं या २ मा રૂપને તે દેખી જાણી શકે છે? પ્રશ્નનો ભાવાર્થ નીચે પ્રમાણે છે-વારાણસા નગરીમાં રહેલો કઈ માથી મિથ્યાષ્ટિ અણુગાર રાજગુડ નગરની વિમુર્વણ કરે છે. શું તે અણુગાર વણારસી નગરીમાં બેઠાં બેઠાં તે વિકૃતિ રાજગૃહ નગરના મનુષ્યાદિ વિકૃતિ ३पाने onell छ भने हेभी श छ ५२। नभा 'जाव' यात] ५४यी 'वीरियलद्धीए, वेउब्वियलद्धीए, विभंगणाणलद्धीए' मा पहाने अक्षय ४२वामा આવ્યા છે.
उत्त२-ता जाणइ पासई' गौतम! ते २ ते ३याने तो छ भने मे छे. 'तंचे जांच मही पूर्वरित ४थन प्रभार समस्त '४थन