________________
अमेयचन्द्रिका टीका श. ३ उ. २ सू. १ भगवत्समवसरणम् चमरनिरूपणश्च ३४५. - दिव्वाई भोगभोगाईं ' दिव्यान् भोगभोग्यान् ' भुंजमाणा ' भुञ्जाना : "विहरित' विहर्तुम् न तु हठात् विहर्तुं समर्थाः । ' अहणं' अथ यदि खलु 'ताओ अच्छराओ' ताः अप्सरसः 'नो आढायंति' नो आद्रियन्ते आदरं न कुर्वन्ति' नो 'परियाणंति' परिजानन्ति स्वामित्वेन नाङ्गीकुर्वन्ति तदा 'नो णं पभू' नैव खलु प्रभवः समर्थाः ते असुरकुमारा देवाः 'ताहि अच्छराहिं सद्धि' ताभिः अप्सरोभिः सार्द्धं 'दिव्वाड भोगभोगाई' दिव्यान भोगभोगान् 'भुंजमाणा' भुञ्जाना: 'विरित्तए' विहर्तुम् (नैव समर्था भवन्ति इति पूर्वेणान्वयः ) भन्ते भगवान् तेषामसुरकुमाराणां सौधर्मकल्पपर्यन्ते पूर्वोक्तरीत्या गमनकारणं प्रतिपाद्योपसंहरति 'एवं खलु गोयमा ! ' इत्यादि । हे गौतम ! एवं खलु पूर्वोक्तमयोजनमुद्दिश्य असुरकुमारा देवाः 'सौहम्मं सौधर्मं 'कप्पं' कल्पं 'गया य' गताच 'गमिस्संति य' गमिष्यन्ति च ॥ सू० १ ॥ असुरकुमार देवानामुत्पात क्रियावर्णनम्
मूलम् – “केत्रइयकालस्स णं भंते ! असुरकुमारा देवा उड उप्पयन्ति, जाव - सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! अणताहि उस्सप्पिणीहिं, अणंताहिं अवसप्पिणीहिं समइकंताहिं, अत्थिणं एसभावे लोयच्छेरयभूए समुपज्जइ, जेणं असुरकुमारा भोगने योग्य भोगोको 'णो णं भुंजमाणा विहरितए' भोगनेके लिये समर्थ नहीं हो सकते हैं । अन्त में अब भगवान उन असुरकुमार देवों का इस प्रकार से सौधर्म स्वर्गमें जाने का कारण प्रतिपादित कर उपसंहार करते हुए गौतमसे कहते है ' एवं खलु गोयमा । असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य' हे गौतम ! यही कारण है कि वे असुरकुमार देव सौधर्म कल्पमें जाते है, पहिले गये है और आगे भी वहीं पर जायेंगे || सू० १ ॥
हिव्य, “भोगभोगाईं” लोगवचा येश्य लोगोने "णो णं भुजमाणा विरित्तए " ઉપભેગ કરી શકતા નથી. આ રીતે અસુરકુમાર દેવોના સૌધમ દેવલેાક સુધી ગમનનું २] जतावीने महावीर प्रभु हे छे ! "एवं खलु गायमा ! अमरकुमारा देवा सोहम्मं कप्पं गया य गनिस्संति य" हे गौतम! ते अरहो असुरसुभार देवो સૌધ કલ્પમાં જતા હતા, જાય છે અને વિષ્યમાં પણ જશે. ! સૂ॰ ૧ |