________________
-
५०८
मगरतीय एवं खल भदन्त ! उपर्युक्तरीत्या 'मए' मया 'तुम नीसार' तब निश्रया 'सक्के देविदे देवराया' शो देवेन्द्रः, देवराजः 'सयमेर' स्वयमेव अचासाइए' अत्याशातितः अपमानितः 'जाव- भद्रं णं भवत' यावत्-तभद्रं मरलं शुभं खलु भवतु 'देवाणुप्पियाणं देवानुमियाणाम् भरताम् , यावदकरणाद 'ततस्तेन परिकुपितेन सता मम ययाय बनिसष्टम्' इति संग्राह्यम् , यतोहि 'जस्स' येषां भवतां भगवताम् 'पगायेणं' ममावेण म्हि' अस्मि अहम् 'अमिटे' अलिष्टः क्लेशरहितः 'जाय-विहरामि' स्थितोऽस्मि, यावत्करणात् अव्यथितः, अपरितापितः, इह आगतः, इह समवयतः, इह समाप्तः, इव अध यावदुप'धन्दित्वा' तक का पाठ ग्रहण किया गया है। 'एवं खलु भंते ! सयमेव मए तुम्भं नीसाए' हे भदन्त ! मैंने अकेले ही आपका सहारा लेकरके 'देविदे देवराया सो अचासाइप' देवेन्द्र देवराज शक को उसकी शोभा से परिभ्रष्ट करना चाहा अर्थात् आपका सहारा लेकर में शक को अपमानित करने के लिये उसके स्थान पर गया
और वहाँ इच्छानुसार जैसा मन में आया वैसा दुर्व्यवहार उसके प्रतिकिया 'जाव-तं भदं णं भवतु' यावत् कल्याण हो 'देवाणुप्पियाण' आप देवाणुप्रिय का। यहां इस 'जाव' पद से 'ततस्तेन परिकुपितेन सता मम वधाय वजं निसृष्टम् ' इस पूर्वोक्त पाठ का ग्रहण किया गया है । 'जस्स पभावेण' जिस आपके प्रभाव से मैं 'अकिटे जोव विहरामि' अक्लिष्ट-क्लेशरहित घनकर यावत् विचर रहा हूँ। यहाँ 'यावत्' इस शब्द से 'अव्यथितः, अपरितापितः, इह आगतः, इह समवस्तः, इह संप्रातः, इहैव अद्य यावदुपसंपद्य' इस पूर्वलिखित प-तना पा3 Asmशया छ. 'एवं खल भंते ! सयमेव मए तुम्भं नीसाए'
महन्त ! मापना माश्रय सधन में सारे "देविदे देवराया सक्के अचाSr. દેવેન્દ્ર દેવરાજ શક્રને અપમાનિત કરવાનો વિચાર કર્યો. દેવલેકમાં જઈને મેં તેના પ્રત્યે મારી ઈચ્છાનુસાર દુર્વર્તન બતાવ્યું. તેથી અતિશય કોપાયમાન થયેલા शरेन्द्र मास १५ ३२पाने भाट १०० छ। यु. 'जाव तं भदं णं भवतु देवाणुप्पियाण' upy आ५ हेवानुप्रियतुं प्रयाए यामी, 'जस्स पभावेणं' l प्रभावी हु
जो जाब विहरामि' म&िee-२डित, सभ्यथित भने सरितापित રહીને ક્ષેમ કુશળતાથી મારે સ્થાને પાછા ફરી શકો છું. અહીં જmg s પદથી 'अव्यथितः, अपरितापितः, इह आगतः, इइसमवसतः, इह समाप्तः, इहैव अध यावपसंपध' मा पूर्वात पाना समापेश आयो छ. मा पहानी मर्थ पडताना