________________
A
अमेयचन्द्रिका टीकाश.३ उ.६.१ मिथ्यादृप्टेरनगारस्य विकुर्वणानिरूपणम् ७१९ गौतम ! नो तथाभाव जानाति, पश्यति, अन्यथाभावं जानाति, पश्यति, तत् केनार्थेन भदन्त ! एवम् उच्यते नो तथाभावं जानाति, पश्यति, अन्यथाभावं जानाति, पश्यति ? गौतम ! तस्य एवं भवति-एवं खल्ल अहं राजगृहे नगरे समवहतः, समवहत्य वाराणस्यां नगर्या रूपाणि जानामि, पश्यामि, तत् तस्य दर्शने विपर्यासो भवति, नत् तेनार्थेन यावत्-पश्यति, अनगारः खल दृष्टि मायी-कपायवाला भावितात्मा अनगार वीर्यलब्धिसे, वैक्रियलन्धिसे, एव' विभंगज्ञानलब्धिसे वाणारसी नगरीकी विकुर्वणा करके जो राजगृह नगर में रहता हुआ रूपोंको जानता है देखता है सो तथा भावसे वे जैसे हैं उन्हें उसीरूपसे-जानता है, देखता है कि अन्यथाभावसे जैसे वे नहीं हैं उसरूपसे जानता है ? (गोयमा ! णो तहाभाचं जाणइ पासइ, अण्णहाभाव जाणइ पासइ) हे गौतम ! तथाभाव से वह नहीं जानता है नहीं देखता है किन्तु अन्यथाभाव से जानता और देखता है । (से केणढेण भंते ! एवं वुच्चइ-नो तहा. भाव जाणइ पासह अन्नहाभाव जाणइ पासइ) हे भदन्त । ऐसा आप किस कारणसे कहते हैं कि वह तथाभावसे नहीं जानता देखता है किन्तु अन्यथाभाव से जानता देखता है । (गोयमा ! तस्स णं एवं भवइ, एवं खलु अह रायगिहे नयरे समोहए, समोहणित्ता वाणारसीए नयरीए रुवाइं जाणामि, पासामि से से दसणे विवच्चासे ‘भवइ, से तेणट्टेणं जाव पासइ) हे गौतम ! उसके मन में ऐसा विचार -
श छ. ( से भंते ! किं तहाभावं जोणइ, पासइ, अनहाभावं जाणइ पासह ?) હે ભદન્ત ! તે પ્રકારની વિક્ર્વણુ કરીને રાજગૃહ નગરમાં રહેલો તે અણગાર તે ને તથાભાવથી જેિવાં છે એવાં રૂપે જાણે અને દેખે છે, કે અન્યથાભાવથી જેિવા નથી मेवा ३५] net अने हेणे छ ? गोयमा ! णो तहाभाचं जाणेइ, पासइ, अण्णहाभाचे जाणइ पासइ) गौतम तथा मानही, 'मन्यया लावे' तो छ અને દેખે છે. (તથાભાવ અને અન્યથાભાવને અર્થ ટીકાર્થમાં સમજાવ્યું છે.)
(से केणटेणं भंते ! एवं बुच्चइ-नो तहाभावं जाणइ पासइ अन्नहाभावं जाणइ पासइ) लह-त! 11 ४२६ मा५ सयुं । छ। मा२ ते ३पाने तथा भावे तत। मत नथी ५९ अन्यथा मापे तो हेणे छ ? गोयमा ! तस्स णं एवं भवइ, एवं खलु अहं रायगिहे नयरे समोहए, समोहणित्ता वाणारसीए नयरीए ख्वाइं जाणामि, पासामि, से से दसणे विच्चासे भवइ, से तेणद्वेणं जाव पासइ) गौतम ! तेना भनमा मेवो पियार थाय छे में रामनग२.