________________
ममेयचन्द्रिका टीका श.३२.६.१ मिथ्यादृप्टेरनगारस्य विकुर्वणानिरूपणम् ७२१. भदन्त ! भावितात्मा मायी मिथ्यादृष्टिः, वीर्यलन्ध्या, वैक्रियलच्या, विभङ्गज्ञानलब्ध्या, वाराणसी नगरी, राजगृहं च नगरम्, अन्तरा एकं महान्तं जन पदवर्ग समवहतः, समवहत्य वाराणसी नगरीम्, राजगृहञ्च नगरम् अन्तरा एक महान्तं जनपदवर्ग जानाति, पश्यति ! हन्त, जानाति, पश्यति, स खलु में ऐसा विचार होता है कि मैं वाणारसी नगरीमें समवहत हुआ हूं माने समुद्धातकी है नयरी और समवहत होकर राजगृह नगरमें रहा हुआ चाणारसी नगरी के रूपोको जानता हूं और देखता हूं। इस तरहसे उसका दर्शन देखना विपरीत होता है। इस कारण यावत् वह अन्यथाभाव से जानते है और देखता है। (अणगारे णं भंते ! भावियप्पा माई, मिच्छादिट्ठी वीरियलद्धीए, वेउवियलद्धीए, विभंगणाणलद्धीए वाणा. रसी नयरी रायगिह च नयरं अंतरा एगं महंजणवयवग्ग समोहए समोहणित्ता वाणारसी नयरिं रायगिह च नयरं अंतरा एगं मह जणवयवग्गं जाणइ पासइ ?) हे भदन्त ' मायी मिथ्यादृष्टि भावितात्मा अनगार वीर्यलन्धि से, वैक्रियलब्धिसे, अवं विभंगज्ञानलन्धिसे वाणारसी नगरी और राजगृह नगरीके बीच एक विशाल जनपद वर्गकी विकुर्गणा करता है और विकुर्वाणा करके चाणारसी नगरी और राजगृह नगर के बीच उस एक बडे भारी जनपद वर्गको जानता है और देखता क्या ? (हंता, जाणइ पासइ) हाँ, गौतम! वह મેં વાણુરસી નગરીમાં રહીને રાજગૃહ નગરની વિકૃણા કરી છે, અને વિદુર્વણું કરીને રાજગૃહ નગરમાં રહેલે હું વાણારસી નગરીનાં રૂપને જાણું છું અને દેખું છું. આ રીતે તેના દર્શનમાં વિપર્યાસ ભાવ [વિપરીતતા આવી જાય છે. તે કારણે યિાવતો તે અણગાર તે રૂપને અન્યથાભાવે [અયથાર્થ ભાવે જાણે છે અને દેખે છે, એવું મેં .
छ. (अणगारेणं भंते ! भावियप्पा माई, मिच्छादिट्ठी चीरियलद्धीए, वेउचियलद्धीए, विभंगणाणलद्धीए वाणारसी नयरी रायगिहं च नयरं अंतरा एगं महं जणवयवग्गं समोहए-समोहणित्ता वाणारसी नयरिं रायगिह च नयरं अंतरा एग महं जणवयवग्गं जाणइ पासइ ?) महन्त ! भायी मिथ्याcिe लावितात्मा અણગાર વિર્ય લબ્ધિથી, ક્રિયલબ્ધિથી, અને વિભાગજ્ઞાન લબ્ધિથી વાપુરી નગરી અને રાજગૃહ નગરની વચ્ચે આવેલા પ્રદેશમાં એક વિશાલ જનપદવર્ગની વકુર્વણુ કરે છે. વિકુવણ કરીને તે શું વાણુરિસી અને રાજગૃહની વચ્ચે તે વિશાળ જનપદને જાણી सन भी छ? (हंता, जाणइ पासइ) डा, गौतम! aanell अने भी छे.