________________
प्रमेयचन्द्रिका टीका श. ३ उ. ३ सू. १ क्रियास्वरूपनिरूपणम् २७ काले 'तेणं समएणं' तस्मिन् समये खल 'रायगिहे नाम नयरे होत्या' राज
गृहं नाम नगरम्, आसीत् 'जाव-परिसा पडिगया' यावत्-पर्पत् प्रतिगता, __ यावत्करणात् 'वर्णकः तस्मिन् काले तस्मिन् समये स्वामी समवस्तः, पत् निर्गच्छति 'इति संग्राह्यम् तथा च चम्पानगरीवत्पूर्ववर्णिते राजगृहे भगवतः समवसरणे सति तत्सकाशाद् धर्मोपदेशं श्रोतुं पर्पत्समागता तच्छुत्वा च स्व स्व स्थानम्पति निवृत्ता, चतः प्रस्तुतक्रियास्वरूपवक्तव्यतां प्रस्तौति-'तेणं कालेणं-इत्यादि । तस्मिन् काले 'तेणं समएणं' तस्मिन् समये पर्पद गम- नानन्तरम् । 'जाव-अंतेवासी' यावत्-अन्तेवासी शिष्यः, यावत् करणात् श्रमण
स्य भगवतो महावीरस्य पष्ठः गणधर' इति संग्राह्यम्, 'मंडियपुत्ते' मण्डितहै । 'तेणं कालेणं तेणं समएणं उसकाल और उस समय में 'रायगिहे नामं नयरे होत्या' राजगृह नामका नगर था । 'जाव परिसा पडिगया' यावत् धर्मकथा श्रवण कर परिपदा वापिस चली गई । 'यावत्' शब्दसे यहां वर्णक ऐसा गृहीत हुआ है-कि-उस काल और उस समय में राजगृह नगर में महावीरस्वामी समवस्त हुए हैं ऐसा सुनकर परिपदा-जनसमूह अपने२ घर से निकली' तात्पर्य कहनेका यह है कि पूर्ववर्णित चंपानगरी की तरह पहिले वर्णित हुए राजगृह नगरमें भगवान के पधारने पर उनसे धर्मके उपदेश को सुनने के लिये परिपद आयी, और धमर्पोदेश सुनकर पीछे चली गई। इसके बाद तेणं कालेणं तेणं समएण' उस काल और उस समय में 'जाव अंतेवासी' यावत् अन्तेवासी शिष्य 'तेणं कालेणं तेणं समएणं' तणे मन त समये 'रायगिहे नोमं नयरे होत्था' २०१७ नोभे नगर तु. जाव परिसा पडिगया था सामान પરિષદ ચાલી ગઈ ત્યાં સુધી સમસ્ત સૂત્રપાઠ ગ્રહણ કરે. અહીં ના પદથી નીચને સૂપાઠ ગ્રહણ કરરાજગૃહ નગરમાં ભગવાન મહાવીર સ્વામી પધાર્યા. રાજગહ નગરનું વર્ણન ચ પાનગરીના વર્ણન પ્રમાણે સમજવું. મહાવીર પ્રભુના આગમનના સમાચાર સાંભળીને રાજગૃહ નગરને જનસમૂહ ધર્મોપદેશ સાંભળવા નીકળી પડ. ધર્મોપદેશ શ્રવણું કરીને પરિષદ વિખરાઈ ગઈ. ત્યારબાદ શું બન્યું તે હવેના સૂત્રમાં વર્ણવ્યું છે'तेणं कालेणं तेणं समएणं' ते णे भने ते सभये 'जाव अंतेवासी मंडियपुत्ते नाम अणगारे' माहितपुत्र भR नामना महापा२ प्रभुना २ शिष्य ता. ही