________________
मिमेयंचन्द्रिका टीका श.३ उ.३ सू.५ प्रमत्ताममत्तसंयतवक्तव्यतानिरूपणम् ५४९ - भगवानारं-'मंडियपुत्ता ! इत्यादि । हे मण्डितपुत्र ! 'एगजीवं पडुच्च' एकजीव मतीत्य 'जहन्नेणे जघन्येन 'अंतोमुहुन' अन्तर्मुहर्तम् अपमत्तसंयमकालः यतोहि अपमत्तावस्थायां वर्तमानस्य संयमिनः अन्तर्मुहर्त मध्ये मरणाभावात् इत्येतावान् प्रमत्ताद्धातोऽस्य विशेपः किन्तु 'उकोसेणं देमंणी पूर्वकोडी' उत्कृप्टेन देशोनों पूर्व कोटी-अप्रमत्तंसंयमकालः, 'णाणाजीवे पडच्च सम्बद्धं' नानाजीवान् प्रतीत्य आश्रित्य तु सर्वाद्धा सर्वकालः अप्रमत्तसंयमस्य भवति । मण्डितपुत्रो वदति-'सेवं भंते ! इत्यादि । सेवं भंते सेव भंते !" त्ति तदेवं भदन्त ! तदेवं भदन्त ! भवता यदुक्तं तत् सत्यमेव 'भगवं मंडियमंडितपुत्र से कहते हैं कि-'मंडियपुत्ता' हे मंडितपुत्र ! 'एगजीवं पडुच्च' एक जीवकी अपेक्षा लेकर 'जहन्नेणं' जघन्यसे सातवें गुणस्थान का काल 'अंतो मुहुतं' अन्तर्मुहर्तका है क्यों कि सातवें गुणस्थान की स्थिति अन्तर्मुहर्त की है। इसलिये सातवें गुणस्थान में रहनेवाला संयतं अन्तर्मुहर्त पहिले नहीं मरता है उसका अन्तर्मुहर्त के बाद ही मरण हो सकता है । इसलिये जघन्यकाल एक अन्तर्मुहूर्त का कहा गया है । अप्रमत्तसंयतकी अपेक्षा छठे गुणस्थान का जो अन्तमुहर्त है वह बडा है । उत्कृष्ट काल देशोन पूर्वकोटिका है । तथा नानाजीवोंकी अपेक्षा लेकर इस सातवें गुणस्थान का काल सर्वाद्धा है सर्वकाल में सातवें गुणस्थान वाले मिलते हैं । इस प्रकार प्रभु के मुख से सुनकर मण्डितपुत्र ने कहा- 'सेवं भंते ! सेवं भंते ! हे भदन्त ! आपने जो प्रतिपादन किया है वह सर्वथा सत्य ही है। के भजपुत्र ! 'एगजीवं पडुच्च ४ सपना अपेक्षा 'जहन्ने] सातभा गुणસ્થાનને ઓછામાં ઓછા કાળ અંતર્મુહૂતને છે, કારણ કે સાતમાં ગુણસ્થાનની સ્થિતિ અન્તર્મુહૂર્તની છે, તેથી સાતમાં ગુણસ્થાનમાં રહેલ સંયમી જીવ અન્તર્મુહૂર્ત પહેલાં મરતું નથી અન્તર્મુહૂત બાદ જ તેનું મરણ થઈ શકે છે. તેથી જ જઘન્યકાળ એક અન્તર્મુહૂર્તને કહ્યો છે. છઠ્ઠા ગુણસ્થાનનું જે અન્તર્મદૂત છે. તે અપ્રમત્ત સંયમના અન્તર્મુહૂર્તથી મોટું છે. અને તેને વધારેમાં વધારે કાળ પૂર્વકોટિધી શેડો न्यून छे. विविध वानी अपेक्षा सातभा गुस्थानना ४ 'सर्वाद्धा' सर्व છે–સર્વ કાળમાં સાતમાં ગુણસ્થાનવાળા મળે છે. પ્રભુના મુખારવિંદથી આ પ્રમાણે જવાબ સાંભળીને મંડિતપુત્ર તેમનાં વચનોમાં અપાર શ્રદ્ધા પ્રકટ કરતા કહે છે''सेवं भंते ।। ४.याहि महन्त ! सापे२ प्रतिपान यु: । तदन सत्य छे.