________________
प्रमेयचन्द्रिका टी. श.३ उ.५ सू.१ विकुर्व णाविशेपवक्तव्यतानिरूपणम् ६७१
छाया-अनगारः खलु भदन्त ! भावितात्मा बाद्यान पुद्गलान अपर्यादाय प्रभुः एकं महत् स्त्रीरूपं वा, यावत्-स्यन्दमानिका रूपं या विकुर्वितुम् ? नायमर्थः समर्थः, अनगारः खलु भदन्त ! भावितात्मा बाह्ययान् पुद्गलान् पर्यादाय प्रभुः एकं महत् स्त्रीरूपं वा, यावत्-स्यन्दमानिका रूपं वा चिकुर्वितम् ? हन्त, प्रभुः, अनगारः खलु भदन्त ! भावितात्मा कियन्ति प्रभुः स्त्रीरूपाणि
विकुर्वणाविशेपवक्तव्यताकावर्णन'अणगारेणं भंते ! भावियप्पा' इत्यादि ।
सूत्रार्थ-(अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता एगं महं इत्धीख्वं वा जाव संदमाणियस्व वा विउवित्तए पभू ?) हे भदन्त ! भावितात्मा अनगार बाह्यपुद्गलों को ग्रहण ' किये बिना एक स्त्रीके रूपकी यावत् स्यन्दमानिका के रूपकी विकुर्वणा करने के लिये समर्थ है क्या ? (णो इणे सम8) हे गौतम यह अर्थ समर्थ नहीं है । (अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता एग महं इत्थीरूब वा जाय संदमाणियस्व वा (विउवित्तए पभृ?) हे भदन्त । भावितात्मा अनगार बाह्यपुद्गलों को ग्रहण करके एक स्त्री के रूपकी अथवा सावत् स्यन्दसानिका के रूपकी विकुर्वणा करनेके लिये ननर्थ है क्या ? (हंता पभू) हे गौतम | वह भावितात्मा अनगार इस प्रकार से करने के लिये समर्थ है । (अणगारे णं भंते ! भावियप्पा केवइयाइं पभू इथिख्वाई
વિક્વણું વિશેષ વક્તવ્યતાનું વર્ણન'अणगारेणं भंते ! भावियप्पा' त्या
सूत्रा- (अणगारेणं भंते ! भावियप्पा चाहिरए पोग्गळे अपरियाइत्ता एगं महं इत्थीरूवं वा जाव संदमाणियख्वं वा विउन्चित्तए पभू?) 3 महन्त ! ભાવિતામાં અણગાર, બાહ્ય પુદ્ગલેને ગ્રહણ કર્યા વિના, એક વિશાળ સ્ત્રીના રૂપના અથવા અન્દમાનિક પર્યન્તના રૂપની વિમુર્વણા કરી શકવાને શું સમર્થ છે? (जो इणढे समझे) गौतम ! मे पात ३२२५२ नथी. (अणगारेणं भंते ! भावियप्पा चाहिरए पोग्गले परियाइत्ता एगं महं इत्थीरुवं वा जाव संदमाणियख्वं चा विउयत्तए पभू?). Herd ! जावितामा भागार, मानवाने पहुए शन, એક વિશાળ સ્ત્રીને રૂપની અથવા સ્કન્દમાનિકા પર્યન્તનાં રૂપની વિદુર્વણુ કરી २४ाने शुसमर्थ छ? (हंता, पभ) गौतम ! ते भावितात्मा भगुर से अभाये शवाने समर्थ छ. (अणगारे णं भंते ! भावियप्पा केवइयाई पभू