________________
प्रमेयचन्द्रिका टीका श.३ उ.५ सू.२ अभियोगस्याभियौगिकस्य निरूपणम् ६९९. वा, वृकरूपं वा, द्वीपिकरूपं वा, ऋक्ष रूपं वा, तरक्षुरूपं वा, परांशरं रूपं वा अभियोक्तुम् ? नायमर्थः समर्थः, अनगारः खलु ०००० ? एवं वाह्यान् पुद् गलान् पर्यादाय प्रभुः, अनगारः खलु भदन्त ! भावितात्मा एकं महत् अश्व रूपं वा अभियुज्य अनेकानि योजनानि प्रभुर्गन्तुम् ? हन्त, प्रभुः, स भदन्त - वा, विगवं वा, दिवियरुवं वा, अच्छख्वं वा, तरच्छरूव' वा, परासररूवं वा, अभिमुंजित्तए ?) हे भदन्त ! भावितात्मा अनगार याह्यपुद्गलोंको ग्रहण नहीं करके एक विशाल अश्वके रूपको, हाथी के रूपको, सिंहके रूपको, व्यावके रूपको, वृक-भेडिया के रूपको, दीपड़ा चित्ताकेरूपको, भल्लूक-रीछके रूपको, तरक्षके रूपको, अष्टापदके रूपको अभियोजित करने के लिये समर्थ है क्या ? (णो इयटे समढे हे गौतम ! यह अर्थ समर्थ नहीं है । (अणगारे णं भंते ! एवं वाहिरए पोग्गले परियाइत्ता पभू' हे भदन्त ! भावितात्मा अनगार बाहिर के पुद्गलोंको ग्रहण करके अश्व आदिके रूपोंको अभियोजित करनेके लिये समर्थ है क्या? (एवं बाहिरए पोग्गले परियाइत्ता पभू) हे गौतम भावितात्मा अनगार बाहिर के पुद्गलोंको ग्रहण करके अश्वादिक के रूपोको अभियोजित करने के लिये समर्थ है । (अणगारे णं भंते! भावियप्पा एगं महं आसरूव वा अभिजुजित्ता अणेगाइं जोयणाई पभू गमित्तए) हे भदन्त ! भावितात्मा अनगार एक विशाल अश्वके रूपको अभियोजित करके क्या अनेक योजनो तक जानेके लिये समर्थ है ? दिवियरूपं वा, अच्छरूव वा, तरच्छरुचवा, परासररूपं वा, अभिमुंजित्तए ?) હે ભદન્ત ! શું ભાવિતાત્મા અણગાર, બાહ્ય પુલેને ગ્રહણ કર્યા વિના એક વિશાલ અશ્વના રૂપને હાથીના રૂપને. સિંહના રૂપને વાઘના રૂપને, વરુના રૂપને, ચિત્તાના રૂપને, રછના રૂપને, તરછના રૂપને, અથવા અષ્ટપદના રૂપને અભિજિત કરવાને સમર્થ છે? णो इण समहे) गौतम मेj मनj २४५ नथी. (अणगारे णं भंते ! एवं वाहिरए पोग्गले परियाइत्ता पभू! ) हे महन्त ! भावितात्मा सणु॥२, माह પુદલેને ગ્રહણ કરીને એક વિશાલ અશ્વરૂપ આદિને અભિજિત કરવાને શું સમર્થ छ ? (एवं वाहिरए पोग्गले परियाइत्ता पभू ) , गोतम! मावितात्मा भगार, બાહ્યા પુદ્ગલેને ગ્રહણ કરીને અશ્વાદિકના રૂપને અભિજિત કરવાને સમર્થ છે. अणगारे गं भंते ! भवियप्पा एगं महं आसरूवं वा अभिजुजित्ता अणेगाई जोयणा: पभू गमित्तए ?) aa! भावितात्मा मगार मे भी मश्वना ३५मे भनियोजित शन शु योरन पतवाने समय छे ? (हंता पभू)