________________
-
--
६९२
भगवतीक्षणे 'उप्पएन्जा' उत्पतेत् किम् ? गगवानाह-'इंता, उप्पएन्जा' हे गौतम ! इन्त, उत्पतेत , अनगारः खलु भावितात्मा कियेण ताशरूपेणोर्ध्वमुस्पति भवनोति, गौतमः पुनः पृच्छति 'अणगारे ण भंते ! इत्यादि । हे मदन्त ! अनगारः खलु 'भावियप्पा' मावितात्मा 'केवइआई' किनन्ति 'एगओजण्णोवइअकिश्वगयाई एकतो यशोपवीतक्रत्यगतानि एकपावलम्वियज्ञोपवीतधारिपुरुषाकाराणि 'रूपाइ" रूपाणि 'विउवित्तए' विकुक्तुिं विकुर्वणया निष्पादयितुं
'पभू प्रभुः समर्थः ? भगवानाह-इन्त, प्रभुः 'तं चेव जायतकत्र यावत्___ पूर्व प्रदेव सर्व बोध्यम् , 'विकुबिसुया' व्यकुबदु वा, 'विकुन्चति वा, विकुर्वति वा,
फि-'हंता उप्पएना' हे गौतम ! हां उड सकता है । अर्थात् भावितात्मा अनगार अपनी चिकुर्वणा से किये गये ऐसे वैक्रियरूपसे ऊँचे आकाश में उड सकता है । अव गौतम पुनः इसी विषय में प्रभु से पूछते हैं कि-अणगारे ण भंते ! भावियप्पा' हे भदन्त ! भावितात्मा अनगार 'केवइयाई एगओ जपणोवइयं किच्चगयाई रुवाई विउवित्तए पभू' ऐसे कितने रूपोंको अपनी विकुर्वणा से निष्पन्न करने में समर्थ हो सकता है कि जो एक तरफ कंधे ऊपर लटकते हुए जनेऊवाले पुरुष के आकार जैसे हों। इसका उत्तर देते हुए प्रभु कहते हैं कितं चेव जाव-विकुचिसु वा, विकुव्वंति चा, विकुविरसंति वा' हे गौतम ! इस विपय के उत्तर वही पूर्वोक्त उत्तर .जानना चाहियेपाचत् उस भावितात्मा अनगारने आजतक न एसे रूपोंकी अपनी ખભા પર જનોઈ ધારણ કરી હોય એવા પુરુષ આકારનું નિર્માણ કરીને, શું ભાવિતાત્મા અણગાર આકાશમાં ઊંચે ઉઠી શકે છે?
उत्तर-'ता, उप्पएज्जा' ७, गौतम ! मपितामा मगर तनी विg દ્વારા એવા રૂપનું નિર્માણ કરીને આકાશમાં ઉડી શકે છે?
*+-'अणगारेणं भंते ! भावियप्पा' 3 Htra !• माqिuiren भार, 'केवइयाई एगओ जण्णोवइयं किच्चगयाई -रूबाई विकुवित्तए पभू ? मेवा से ખભે જનોઈ ધારણ કરી હોય એવાં કેટલાં પુરુષરૂપનું, પિતાની ક્રિય શક્તિથી નિર્માણ કરવાને સમર્થ છે?
तर-तचेव जाव विकुचिमु वा, विकुवंति वा, विकुन्धिस्संति वा' હે ગૌતમ ! આ પ્રશ્નને ઉત્તર પણ આગળના પ્રશ્નના ઉત્તર પ્રમાણે સમજવાં. એટલે કે એવાં રૂપ દ્વારા તે સમસ્ત જબુદ્વીપને ભરી શકવા સમર્થ છે. પરંતુ એવી વિકુર્વણુ તેણે ભૂતકાળમાં કદી કરી નથી, વર્તમાનમાં કરતું નથી અને ભવિષ્યમાં