________________
प्रमेयचन्द्रिका टीका श.३ उ.४ सू.१ क्रियायावैचित्र्यज्ञानविशेपनिरूपणम् ६०१ लापेन चतारो भङ्गः, अनगारो भदन्त ! भावितात्मा वृक्षस्य किम् अन्तः पश्यति, वहिः पश्यति ? चतुर्भङ्गः, एवं किं मूलं पश्यति, कन्दं पश्यति ? चतुर्भङ्गः, मूलं पश्यति, स्कन्धं पश्यति ? चतुर्मङ्गः, एवं मूलेन वीज: संयोंजयितव्यम् , एवं कन्देनापि समं संयोजयितव्यम् , यावत्-बीजम्, एवं यावत् पुष्पेण समं चीजं संयोजयितव्यम्, अनगारो भदन्त ! भावितात्मा वृक्षस्य कि फलं पश्यति यीज पश्यति ? चतुर्भङ्गी ॥ सू० १ ॥ है, यानं को नहीं देखता है । इस अभिलाप से यहां पर पहिले की तरह चार भंग करलेना चाहिये । (अणगारे णं भंते ! भावियप्पा रुक्खस्स कि अंती पासइ, यहिं पासइ १) हे भदन्त ! ) भावितात्मा अनगार क्या वृक्ष के अन्त भागकों देखता है कि पाहर के भाग को देखता है ? (चउभंगा) हे गौतम! इसके उत्तर में चार भंग जानना चोहिये । (एवं किं मूल पासइ, कंद पासइ ?) इसी तरह से इस प्रश्न के उत्तर में भी कि 'भावितात्मा अनगार क्या मूलको देखता है ? कि कंदको देखता है ? चार भंगरूप उत्तर जानना चाहिये (मूलं पासइ ? खंधं पासइ) मूल को देखता है कि स्कंधको देखता है ? (चउभंगो) इसका भी उत्तर चार भंगरूप में जानना चाहिये । (एवं मूलेणं बीय संजोएयव्वं, एवं कं देणं वि सम संजोएयां जाव बीय)इसी प्रकार से मूल के साथ वीजका संयोग करना चाहिये-कंद के साथ भी बीज का संयोग करना चाहिये । સહિત દેવને દેખે છે પણ યાનને દેખતે નથી, આ પહેલો વિકલ્પ બતાવ્યું છે. બીજી ત્રણ વિકલ્પ ઉપર મુજબ જ સમજવા દેવના વિષયમાં જેવા ચાર વિકલ્પ કહ્યા છે એવા જ ચાર વિકલ્પ અહીં પણ બનશે. (अणगारेणं भंते ! भावियप्पा रुक्खस्स किं अंतो पासइ, बहिं पासइ?) હે ભદન્તા ભાવિતાત્મા અણગાર, વૃક્ષના અંદરના ભાગને દેખે છે, કે બહારના ભાગને हे छ? (चउभंगो) गौतम! मा प्रश्नमा उत्तरमा यार स सभा मे भेटले? यावि४८ सभा (एवं किंमलं पासर कंपास?) सावितात्मा भागार શું મૂળને દેખે છે કે કંદને દેખે છે? આ પ્રશ્નનો ઉત્તર પણ ચાર વિકલ્પથી આપવા MUR. मूलं पासइ, खंध पासइ ?) भावितात्मा भगार भूगने मे छ । यउने हेछ ? (चउभंगो) ते उत्तर पार या विध्योपानी र सभा . (एवं मूलेणं वीयं संजोएयव्य, एवं कंदेणं वि समं संजोएयव्यं जाव वीय) भी પ્રમાણે મૂળની સાથે બીજને સંગ કરવું જોઈએ, કંદની સાથે પણ બીજને સગ