________________
-
प्रमेयचन्द्रिका टी. श. ३ उ.४ सू.५ अनगारविकुर्वणानिरूपणम् ६५९ त्यर्थः । भगवान् तत्र कारणमाह-'गोयमा ! माईण' इत्यादि । हे गौतम ! मायी खलु सकंपायः प्रमत्तः ‘पणीयं' प्रणीतं सरसं निःप्यन्दमानवृतादिस्निग्धविन्दु युतम् 'पाण-भोयणं' पान-भोजनम् 'भोगा भोच्चा' भुक्त्वा भुक्त्वा पौनः पुन्येन भुवा 'वामेति' बमयति वमनं करोति वर्णयलाधर्थ भुक्तस्निग्धभोजनानु. सारं विरेचनं वा करोति, तद वमनं विरेचनं या मायिकविहितत्वात् विक्रिया स्वभावं भवति, एवं चैप्रियकरणमपि योध्यम् । तस्स णं तेणं' तस्य खलु मायिनो भारितात्मनोऽनगारस्य तेन उपयुक्तेन 'पणीएणं' प्रणीतेन स्निग्धेन 'पाणभोयणेणं' पान-भोजनेन 'अहि-अद्विमिजा' अस्थि-अस्थिमज्जा अस्थीनि. आप किस कारणसे करते है। इसका उत्तर देते हुए प्रभु कहते है कि-'गोयमा' हे गौतम ! माईणं पणीयं पाणभोयणं भोचा भोचा यामेइ' मायी जो अनगार होता है अर्थात्-कपायसहित प्रमत्त जो साधु होता है वह प्रणीत-सरस-पान भोजन को कि जिसमें घृतादि स्निग्ध पदाधों की बुदे टपकती रहती है और जो उन स्निग्ध पदार्थों से तरल-चिकना बना रहता है खाते है और अधिक खाता है और फिर चमन करता है अथवा वर्णवल आदिके निमित्त भुक्त उस स्निग्ध भोजनके अनुसार विरेचन करते हैं वह वमन अथवा विरेचन मायिक धारा विहित होने के कारण विक्रिया स्वभावरूप होता है । अतः इस प्रकारसे इसमें मायी अनगार में वैक्रिय करणता जाननी चाहिये। 'तस्स णं तेणं पणीयं पाणभोयणेणं' उस प्रणीत पान भोजनद्वारा उस भावितात्मा मायी अनगार की 'अहि, अहिमिजा' इलियां, हड्डियोंकी मज्जा-ची, 'यहली भवंति' सघन हो जाती है । तात्पर्य यह है कि અણગાર જ વિમુર્વણા કરે છે, અમાથી વિમુર્વણ કરતું નથી ? તેને ઉત્તર આપતા भहावीर प्रभु ४३ छ-'गोयमा ! गौतम! 'माईणं पणीय पाणभोयणं भोच्चा भोचा चामेड' भायी मा२-४पाययुत प्रमत्त साधु प्रहात (सरस) लान અને પિય લે છે. તે ભેજન ઘી આદિ સ્નિગ્ધ પદાર્થમાંથી બનાવેલું હોય છે. તેમાંથી ઘી ટપકતું હોય છે. એવા ચિકાશદાર પદાર્થોને ખૂબ ખાઈ ખાઈને તેઓ વમન કરે છે. અથવા વર્ણ, બળ આદિન નિમિત્તે ખાવામાં આવેલ તે ભેજનને ગ્ય વિવેચન કરે છે વમન અથવા વિરેચન માયિક દ્વારા વિહિત હોવાને કારણે વિક્રિયા-વભાવરૂપે साय छे. तथा मा रे तन भायी मानी विg समावी . 'तस्स णं तेणं पणीयं पाणभोयणेणं, ते tela मार दास ते लावितामा भायी माना 'अहि अद्विमिजा पहली भवंति' गलिय गने मस्थिम (A )