________________
५४२ .
-:: .. ... . .. भगवतीने क्रिया ईर्यापथिकमेव ऐर्यापयिकं शरीरचलनपशुरुन्मीलननिमीलनरूपातिपक्ष्मपरिस्पन्दनादियोगजन्या क्रिया श्रमगनिन्यानां सम्भवतीत्यर्थः । एवं खलु अनेन प्रकारेण श्रमणानां निग्रंगानां किया क्रियते भवति ॥१०२ ॥
जीवानाम् एजनादि क्रिया वक्तव्यतामाहमूलम्-'जीवे णं भंते ! सया समियं एयइ, वेयइ, चलइ, फंदइ, घट्टइ, खुम्भइ, उदीरइ, तं तं भावं परिणमइ ? हंता, मंडियपुत्ता! जीवेणं सया :समियं एयड़, जाव-तं तं भावं परिणमइ ! जावं च णं भंते ! से जीवे सया समियं जाव-परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? णो इणटे सम? । से केणटणं एवं वुच्चइ-जावं च णं से जीवे सया समि यं जाव-अंते अंतकिरिया न भवइ ? मंडियपुत्ता ! जावं चणं से जीवे सया समियं, जाव परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ, समारंभइ, आरंभे वइ. सारंभे वट्टइ, समारंभे वइ, आरंभमाणे, सारंभ माणे, समारंभमाणे, आरंभे निमित्त को लेकर भी वहां कर्मका आना संभवित होता है। मार्ग में चलना शरीर का हलन चलन होना, चक्षुका जन्मीलन निमीलन होना, आदि सब शारीरिक क्रियाएँ योगनिमित्तक ही होती हैं-श्रमण निर्ग्रन्थों के ग्यारवें ११ पारहवें १२ और तेरहवें १३ गुणस्थानवर्ती जीवों के यह ऐर्यापथिक क्रिया होती है इससे वहां भी नवीन कर्मोंका आस्रव होता है । सू०.२ ॥ નિમિત્તક અર્થોપથિકી ક્રિયા શ્રમણ નિગ્રંથો દ્વારા કરાય છે. તે કારણે પણ કર્મને આસ્રવ થઈ શકે છે. માર્ગમાં ચાલવું, શરીરનું હલનચલન કરવું, આ મટમટાવવી, આદિ સઘળી શારીરિક ક્રિયાઓ યોગનિમિત્તક જ હોય છે; શ્રમણ નિર્ચ તથા અગિચારમાં, બારમાં અને તેમાં ગુણસ્થાનવતી જીવો આ ર્યાપથિક ક્રિયા કરાય છે. તે र तमा ५ नवीन भी रे छ. ॥ २२ ॥ .. ...
...